SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रश्न- दौकितादतादेर्निर्माब्यत्वमुक्तमधुना तु तथाप्रवृत्तिर्नैव दृश्यते, तत्कथं ? –प्रद्युम्नसूस्कृितविचार | निता सारप्रकरणोक्तं विनान्यत्र काप्यागमेऽदतादे व निर्मात्यत्वमुक्तं, निर्मात्यत्वं त्विदं यबृहनाष्ये निम्मापि न एवं । नन्न निम्मझलकणानावा ॥ भोगविणलं दत्वं । निम्मदलं बिति गीयता ।। १३५ | ॥२॥श्तो चेव जिणाणं । पुणरवि आरोवणंति जहा वजा ॥ हरिणाईणं जुगलियं । कुंकुम मलिश्रमाईणं ॥ ३ ॥ कदमन्नह एगाए । कासाईए जिणंदपडिमाणं ॥ यसयं बृहंता । विजयाश्वन्निया समए ॥ ४ ॥ यज्जिनबिंधारोपितं सहिबायीचूतं विगंधं जातं. दृश्यमानं च निःश्रीकं, न नव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवंति बहुश्रुता इति संघाचारवृत्तौ, प्रद्युम्नसूरिकृतविचारसारप्रकरणे यौकितादतादेर्निर्माब्यत्वमुक्तं. परमन्यत्रागमे प्रकरणचरित्रादौ वा कापि न दृश्यते, वृक्षसंप्रदायादिनापि क्वापि गलेऽपि नोपलन्यते, यत्र च ग्रामादावादानादि व्यागमोपायो नास्ति, तत्रादत फलादिद्रव्येणैव प्रतिमाः पूज्यमानाः संति, अदातादेर्निर्माब्यत्वे तु तत्र प्रतिमापूजापि कथं स्यात् ? तस्मानोगविनष्टस्यैव निर्मात्यत्वं युक्तं प्रतिनाति 'जोगविणलं दत्वं । निम्मा बिति गीयबा ॥ त्यागमोक्तेरपि, तत्वं तु केवलिगम्यं ६५. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy