________________
चिंता
प्रश्न- मिथ्यात्वादिबंधहेतुत्वेन प्रयासिरूपेण विजातिधर्मेण सप्तमनरकस्यायु¥व वनंति, स्त्रीवेदोदयकत्वेन
तथाविधप्रयासस्यानावादिति महोपाध्यायश्रीयशोविजयगणिकृतदिगंमतखंडनवालावबोधे, तथा →
दारवृत्तौ च, ययतासां सप्तमनरकानावेनोर्ध्वगतिवैषम्यदर्शनात्कैश्चित्तन्मुक्तिगमनंप्रति विप्रतिपद्यते १४२
तदप्ययुक्तं, न हि यस्याधः स्तोका गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि अधोगती जपरिसर्पा वि. तीयां नरकपृथ्वी, पदिणस्तृतीयां, सिंहास्तुर्यामुरगाः पंचमीमेव यावद्यांति, न परतः, परं पृथिवीग मनहेतुस्तथाविधमनोवीर्यविरहात्. अथ च सर्वेऽप्यूर्वमुत्कर्षतः सहस्रारं यावबंति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिधस्त्रीपुंसामधोगतिवैषम्येअपि निर्वाणादि समानमिति, तथा श्रीनंदिसूत्रवृत्तौ श्रीमलयगिरिमा स्त्रीलिंगसिघाधिकारे सविस्तरेण व्याख्यातोऽयमेवार्थः, तदर्थिनिश्च स विलोकनीयः, नात्र लिख्यते ग्रंथवाहुब्यादिति, ६५.
प्र-तथा चागमे देवानां कावलिकाहारो निषिधः, पुनर्यदा तेषामाहारस्यानिलाषो भवति तदा ते सारसारपुमलान सर्वागतया गृहंतीत्युक्तं चेत्तर्हि हिंसका देवा यदान्तकालिकादयो मद्यमांसाद्याहूतिन्निरसारपुरुलाशनैः कथं संतुष्यंति? न-व्यंतरादयो देवा अपि सारतरपुजलानाहरं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org