SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रश्न-| तिनाथी वर्षारात्रमवस्थितौ, तयोश्चैत्यद्दयं पूर्वाभिमुखं जातं, अनुपमसरःसमीपेजितचैत्यं मरुदेव्यं - तिके व शांतिचैत्यं, श्रीनेमिनाथगणधरेण नंदिषेणाख्येन तीर्थयात्रोपागतेन तत्राजितशांतिस्तवरचना कृतेति जिनप्रनसूरिकृताजितशांतिस्तववृत्तौ २४. प्र-षष्टारके बिलवासिजनानां धर्मवासना नवति नवेति ? न-षष्टारकजनानां कदाचित्सम्यक्त्वं संजवति, संक्लिष्टमनस्त्वान्नैव विरतिरिति जगवतोजंबूपन्नत्यायनुसारेण ज्ञायते, प्रायस्ते च ज ना तदा काले रुद्रधान्योत्पत्तिरपिनविष्यति तत्तत्राशनाशिनः स्वर्गतिमपि यास्यंति, न च मत्स्याहा. रकाः, ते हि उर्गतिगामिन इति संगावयामः, पंचमारकरांते यधर्मो व्युबिन श्युक्तं तर सर्व विरति देशविरतिव्यपेदयेष्टव्यमिति २५. प्र-अनुत्तरसुराः ससंशया न पृचंति, न च नगवान् प्रत्युत्तराणि ददातीत्यत्र केचिदंति यनगवन्मनोवर्गणाया पुगलानां प्रयुजितत्वात्तत्रादराणि पतंति वाचयंति ग तसंशयाश्च नवंति एतत्सत्यं न वा ? न-नादराणि पतंत्यत किंत्वनुत्तरसुरादिनिर्मनसा पृष्टस्य म. नसा, देशानांते हि नगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यवझानेनावधिझानेन च पश्यंति, ना. न्यथेति प्रवचनसारोछारे २६. प्रश्न नगवलासने जघन्यतो दिहस्तमानश्चोत्कृष्टतः पंचशतधनु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy