SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रश्न- सनाः सिध्यंति चेत्तर्हि ऋषभजननी श्रीमरुदेवी पंचविंशत्यधिकपंचशतधनुस्तनुमाना कथं सिघा? तिन-श्ह पंचधनुःशतानीत्युत्कृष्टमानं यउक्तं तबाहुबव्यपेदया, तथोक्तं सिपाहुडे-नंगाहणा जहन्ना । स्यणिग अह पुणोवि नकोसा ॥ पंचेव धणुहसयं । पुहुत्तेण अहियाशं ॥ १ ॥ साधा| रणपदव्याख्यायामेतट्टीकायां पृथक्त्वशब्दो बहुत्ववाची, तेन पंचविंशतिरूपं दृष्टव्यमित्यदोषः २७. प्रतथा यदि पंचविंशत्यधिकपंचशतधनुष्मती मरुदेवी सिघा तदा चोत्कृष्टमानावगाहना कथं मिलति ? न-प्रवचनसारोघारस्य पंचाशत्तमदारे नागिनृपतिः पंचविंशत्यन्यधिकपंचशतधनु मानस्ततो मरुदेवी तु पंचशतधनुर्मानेत्यदोषः, यहोक्तमुपपातिकसूत्रवृत्तौ नत्कृष्टावगाहना पंचशतत्रयस्त्रिंशत्साधिकधनुर्जघन्यतो दात्रिंशदंगुलमाना, श्यमूर्ध्वमानमाश्रित्यान्यया सप्तहस्तमानानां चोपविष्टानां सिध्यतामन्यथापि स्यादिति मरुदेवादीनां कुलगरेहिं सम्ममित्युक्तं, तथापि प्रायिकत्वादस्य, स्त्रीणां च प्रायेण पुंन्यो लघुतरत्वात्पंचैव धनुःशतान्यसावनवत्, वा नपविष्टासौ सिधा, वृक्षकाले वा संकोचात पंचधनुःशतमाना सानवदिति न विरोधः २०. प्र-एकस्मिन् नवे एको जीवः कतिवारानुपशमश्रेणिं प्रतिपद्यते ? –ह कश्चिदेको जी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy