________________
१४
प्रश्न- व एकस्मिन नवे वायमुपशमश्रेणिं प्रतिपद्यते, तदा दपकश्रेणिं तद्भवे नासादयतीति कार्मग्रंथि - चिंता - काः, एकस्मिन् भवे एकामेव श्रेणिं प्रतिपद्यते जीव इति सैद्धांतिका ः २० प्र- श्रुतसामायिक १ दर्शन सामायिक २ देशविरतिसामायिक ३ सर्वविरतिसामायिकानामाकर्षका ये प्रोक्तास्ते चाकर्षाः सर्वेषामन्योन्यं समानाः किंवा न्यूनाधिकाः संभाव्यंते ? एकनवे च नानाजवे वा कतिविधा नवंति ? पुनराकर्षशब्दस्य कोऽर्थः ? उ-न च तुल्याश्चतुर्विधानामेतेषां सामायिकानामाकर्षकाः, तर्हि कथं ? इदानीमेतेषां पृथक्त्वमापादयन्नाह - श्रुतसामायिकदेशविर तिसामायिकदर्शन सामायिकानां त्रयाणामेकवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो नवंति, सर्वविरतेस्तु एकनवे शनपृथक्त्वमा कर्षाणामुत्कर्षतो जयंतीति, परतस्तु प्रतिपातो लानो वा श्रुतसामायिकदर्शनसामायिकदेशविरतिसामायिकानां नानानवेष्वाकर्षाणामुत्कर्षतो नवस्यसंख्येयानि सहस्राणि कां ? क्षेत्रपब्योपमासंख्येय नागगतननःप्रदेशतुल्या नवाः, तथोक्तमेकनवे सहस्रपृयत्वं तैर्ननः प्रदेशैः सद् गुणितमसंख्येयानि सहस्राणि स्युः सर्वविरतेस्तु नानाभवेषु सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतः स्यात, कथं ? सर्वविरतेरष्टौ जवापेक्षया तेषामेकनवगतपृथक्त्वानामष्ट निर्गुणिता जाताः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org