________________
ह
१५
प्रश्न- हस्रपृथक्त्वमाकर्षा शति सामान्यश्रुतस्यादरात्मकस्य नानानवेष्वनंतगुणाकर्षा इति. आकर्षणमाक
र्षः प्रथमतया मुक्तस्य वा ग्रहणमित्याकर्षशष्दार्थः ३०. प्र-ननु चरणकरणयोः कः प्रतिविशेषः? | न-नित्यानुष्टानं चरणं, यत्तु प्रयोजने समापने सति क्रियते तत्करणमिति ३१.
प्र-अथ च नारंपक्षिणां कतिविधाः प्राणाः प्रत्येकं प्राप्यंते ? न-भारंमाख्यपक्षिणां किल प्रत्येकमेकं शरीरं, पृथग्ग्रीवा, त्रिपादं चैकमुदरं, चं प्रश्नव्याकरणे नक्तं, तथा च सुबोधिकाया-मेकोदराः पृथग्ग्रीवा-त्रिपदा मर्त्यभाषिणः ॥ भारंमपदिणस्तेषां । मृत्युनिनफलेब्या ॥१॥ शति वचनादपि कुत्रापि प्राणा न नियमिताः, तथापि पंडितश्रीखंतिविजयगणिवचनात्तथा जट्टारकश्रीविजयलक्ष्मीसरीणां वचनात्तथास्मद्गुरूणां पंडितश्रीशुनविजयगणिपंमितशिरोरत्नबहुश्रुतानां वचनाद् ज्ञायते यत्पत्तिकाले तौ दो जीवौ मनःपर्याप्तिमंतर्मुहर्तेन समकं पूरयतः, तेन यावजीवं व तयोरेकं मनो वर्तते, तेन हेतुनैकोनविंशतिः प्राणा नच्यंते, चं-वृधव्याख्याप्रमाणेन । तथैकमनमा सदा ।। एकोनविंशतिप्राणा। नारंमानां तु नान्यथा ॥१॥ इति, तत्वं तु सोमंधरो वेत्ति ३२.
प्र-सकलांगेष्वेतेषु कानि ध्यानस्थानानि? 3 नन्ने नेत्रे, दो की, मुखं, नाशा, ल- |
Jain Education International
For Private & Personal use only
www.jainelibrary.org