SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चता प्रश्न- लाटं, ताबुकं, शिरो, नाग्निः, हृदयं, भृकुटी चैतानि ध्यानस्थानानि ३३. प्र-तथा च संग्रहण्यांता. किन्नं राहुविमाणं । निचं चंदेण हो अविरहियं ॥ चनरंगुलमप्पत्तं । ठिा चंदस्स तं चरश् !! ॥ १॥ श्येतहाथायां चतुरंगुलमप्राप्तमिति किं ? अधस्तनो राहुस्तस्योपरि च चं विमानं, राहुचंद्रयोरंतरं चत्वार्यगुलानि कथितानि, तर्हि चंडविमानवाहका गजादिरूपिणः सुरा नरविग्रहादिगुणमानदेहाः, ते च चतुरंगुलपमिते क्षेत्रे कथं स्थिताः? न-चनरंगुलमप्पत्तंति ' श्यत्र प्रमाणांगुलमानेन मानमक्तं. तेन चतःशतांगलरेकमंगलमच्यते. एषां च चंद्रविमानोत्पाटकसामजादीना मुन्नतत्वमुत्सेधांगुलैरेव स्यादित्यविरोधः ३४. प्र-स्थविरकल्पस्थमुनिमंडव्यां प्रथमरालियामे सर्वे मुनयो जागरणं कुर्वति, द्वितीये प्रहरे सूत्रवंतः स्वपंति, तथा गुरखोऽपि वपंति, वृषना जागरणं कुर्वति, तृतीये प्रहरे वृषभाः स्वपंति, गुरवस्तूबिताः प्रज्ञापनादि वृषनवद्गुणयंति, चतुर्ये यामे सर्वे साधवो जागरणं कुर्वति, यत्र गुरवश्च पुनः स्वपंति, श्बमाचारग्रंथादौ व्याख्यातं तत्सत्यं, परं चतुर्थे यामे पुनर्गुरोः स्वपनकारणं किमिति? पुनर्वृषभाः के ? न-तुर्ये यामे सर्वेषु मुनिषु जाग्रत्सु सत्सु गुरवः पुनरपि यदि शयनं न कुर्वति तदा ते प्रातर्निया घूर्णितनेत्रवशानव्यानां पृलकानामग्रे Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy