SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रश्न- व्याख्यानं कर्तुं न शक्नुवंति, तेनेत्यदोषः. वृषनाश्च गीतार्था ज्ञेया ति प्रवचनसारोछारे ३५. चिंता प्र-ननु मनुष्यलोकाहहिः किं किं न प्राप्यते ? न—मनुष्यलोकाबहिश्चतुर्दशस्थानकजा जीवाः संमूर्जिममनुष्यास्ते न संति १, तथैव बलाहक २ गर्जाख ३ विद्युत् ४ बादरामिः एषम्तवः ६ मनुष्यजन्म मनुष्यमरणं - चैतानि न संतीति जीवानिगमे. तथैव वीरंजयक्षेत्रसमासेपि न. दीऽहमेघगर्जावप्रभृतीनि-नश्दहघणथणिया-गणि जिणा नरजम्ममरणकाला ॥ पणयाललकजोयण । नरखित्तं मुत्तुं नो हो॥१॥ ३६. प्र-नन पाक्षिकप्रतिक्रमणे यदि बिक्का जायते तदा किं कर्तव्यं ? न-प्रतिक्रमणे पादिकातिचारालोचनादाग्यदि लिका जायते तदा सत्यवसरे पुनरादितः प्रतिक्रम्यं, यदि प्रतिक्रमणवेला न स्याहातिचारालोचनपश्चालिका जायते तदा को विधिरित्याह-षडावश्यकस्यानंतरं यावत्स्वाध्यायं दमाश्रमणं दत्वोडायेवं कथयति, यथा श्वाकारेण संदिसह नगवत् क्षुद्रोपद्रवोडावणे कान स्सग्ग करूं, श्च क्षुषोपऽव नड्डावणे० अन्नबनस० लोगस्स ४ कानस्सग सागरवरगंनीरा या वत् पारयित्वा नमोऽर्हत्० नुक्त्वा स्तुतिर्वाच्या यथा-सर्वे यदांबिकाद्या ये । वैयावृत्यकरा जिने ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy