SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 1 प्रश्न- | क्रुद्रोपद्रवसंघातं । ते डुतं डायंतु नः ॥ १ ॥ इति कथयित्वा तद्नु ककयकु यावद्वृदांतिचिंता - स्तावद् ज्ञेयमिति वृद्धसंप्रदायः ३१. प्रगतमोहा जिनेंद्राः पर्षत्सु देशनां दत्वा देवचंदके श्रमापदाय विश्राम्यति, स च देवचंदकः कुलास्ति ? उ-यव भगवान् विश्राम्यति स च देवदको १० द्वितीये कनकवप्रे समस्तीत्यजितप्रनसूरिकृतशांतिचरित्रे ३८. Jain Education International प्र - ऋपनादिचतुर्विंशतितीर्थकराणामशोकतरूचत्वं समानं वा हीनाधिकं ? उ-चरमतीर्थ कृशोकवृत्रिंशकनुर्मितः शेषाणां वयोविंशतिजिनानां स्वस्वशरीराद् द्वादशगुणोऽशोक इति प्रवचनसारोठारे ३०. प्र - यशोकवृक्षाद्यष्टप्रातिहार्याणि जिनस्य केन कृतानि ? - प्रतिहारा श्व प्रतिहारा इंद्रनियुक्ता देवास्तेषां कर्माणि प्रातिहार्याणीति ४०. प्र - जिनस्याहारनिहाकिमशेषमुनींद्राणामप्यदृश्यौ वा न ? उ-जिनस्यादार निहारावदृश्यौ चरमचकुषां न त्ववध्यादिलोचनवतां पुंसामिति ४१. प्र —-नवतत्वानि यानि संति, तानि कानि जीवेऽवतरंति ? उजीवाजीवयोर्विभज्यमानानि तदा पुण्य १ पाप २ बंध ३ तत्वान्यजीवेऽवतरंति, संवराश्रवमोक्षतत्वानि जीवेऽवतरंति, निर्जरा तु जीवकर्मणां पृथक्त्वमापादयतीति प्रवचनसारोहारे ४२. For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy