SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रश्न- प्र-नट्टारकश्रीविजयलक्ष्मीसूरिः, स चाणंदसूरगबनायकस्तेन कृते पंचमीदेववंदनविधावियं गाथा-एकप्रदेश अलोगनो । जे देखे अवधिनाण ॥ अप्रतिपाती ते हुवे । आपे केवलनानाण ॥ १ ॥ एतस्यां गायायां यमुक्तमप्रतिपात्यवधिज्ञानिनश्वालोकस्यैकप्रदेशं पश्यंति, तत्किमरूपिनावमवधिशानिनः पश्यंति ? यदि पश्येत्तर्हि एकप्रदेशस्य को नियमः? न न च पश्यंस्यरू पिनावमवधिज्ञानिनः सर्वथैव रूपिपदार्थान् पश्यंति जानंति चेति विशेषावश्यकादौ सर्व त्रे व्याख्यातं, अत्र त्वलोकस्याकाशप्रदेशैकं पश्येदित्युक्तं तदपि सत्यं, कथं ? यउक्तं श्रीनंदिसूत्रे'अलोगस्स एगपएसस्से' त्यादिपाठः, अस्य व्याख्या-येनावधिझानेनालोकस्य संबंधिनमेकमप्याकाशप्रदेशं पश्येत् , अास्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच सामर्थ्यमात्रमुप वर्य ते, न त्वलोके किंचिदप्यवधिज्ञानस्य दृष्टव्यमस्तीति मलयगिरिसूरिविरचितनंदीसूत्रवृत्तिवचना देकप्रदेशस्य न नियमः. अत्रत्वेकप्रदेशः प्रोक्तस्तेनावधेःसामर्थ्यातितीदणत्वं प्रख्यापितमिति रहस्यं ४३. प्र-चतुर्मासके समवसरणं नवति वा न? न-वर्षाकाले समवसरणं कदाचित्स्यात्कदाचिन्न स्यादिति ४४. प्र-यदि चतुर्मासके समवसरणं न स्यात्तदा सिंहासनस्थो नगवान् यदा देशनां Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy