SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रश्न | ददाति तदा स चतुर्मुखो नवेद्दा न? न–श्रीमन्नट्टारकश्रीविजयसेनसूरीश्वरप्रसादीकृतप्रश्नग्रंयानुजि. सारेण समवसरणानावेऽपि चतुर्मुखा जिनेंद्रा नवेयुः, द्वादशपर्षदचनापि च नवेदिति४५. प्र-च. तुर्दश पूर्वाणि मीयंते, यथाद्यं पूर्वमेकेन हस्तिना प्रमाणं, द्वितीय हान्यामित्यत्र प्रथमारकोत्पन्नो हस्ती वा द्वितीयतृतीयचतुर्थारकपंचमारकोद्भवो वारणः संगृह्यते ? अयं हि कुंजरो महाविदेहगतो झातोऽस्ति, नापरे, स ह्यवस्थितत्वात् ४६. प्र-कुत्रचित्दोत्रे स्थितो मनःपर्यवी साधुः, कुत्रचित्दोत्रे स्थितः केवली, एतस्मिन्नवसरे यदि मनःपर्यायवतः साधोश्चेनमि संशय यायाति तदा स किं कुर्या त् ? ज-अनुत्तरामराणां प्रश्नोत्तरे पूर्वमस्मक्तप्रकारेणातापि चोत्तरं परिनावनीयमिति ४. प्रश्रनगारस्य विंशतिविशोपका जीवदयोक्ता, थाणंदादिश्रावकोत्तमस्य च सपादविशोपका जीवदया सा च कया रीत्या ? न-थूला सुहुमा जीवा । संकप्पारंनन थ ते विहा ॥ सावराहनिरखराहा । साविका चेव निरविरका ॥ १ ॥ अस्या व्याख्या-प्राणिवधो विविधः, स्थूला हींद्रियादयः, सू. माश्चेकेंद्रियादयः पंचापि बादराः, न तु सूदमनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाना. वात् , स्वयमायुःदायेणैव मरणात् , अत्र च साधूनां दिविधादपि वधानिवृत्तत्वाविंशतिविशोपका जी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy