SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ५१ प्रश्न- वदयां. गृहस्थानां स्थूलपाणिवधानिवृत्तिः, न तु सूदमवधात्, पृथ्वीजलादिषु सततमारंभप्रवृत्तत्वात् , चिंता शति दशविशोपकं रूपमुवं गतं. स्थूलपाणिवधोप द्विधा, संकल्पज पारंनजश्व, तत्र संकटपान्मारयाम्येनमिति मनःसंकटपरूप याद्यो जायते, तस्माच गृही निवृत्तो नवति, नत्वारंभजात, कृष्याद्यारंने हीडियादिव्यापादनसंगवात् , अन्यथा च शरीरकुटुंबनिर्वाहानावात्. एवं पुनरर्धे गतं, जाताः पंचविशोपकाः. संकल्पजोधप द्विधा, सापराधो निरपराधश्च, तत्र निरपराधानिवृत्तिः, सापराधे तु गुरुलाघवचिंतनं, यथा गुरुरपराधो लधुर्वेति, एवं पुनरर्धे गते साधी विशोपको जातो. निरपराधो वधोऽपि विधा, सापेदो निरपेदाश्च, तत्र निरपेदानिवृत्तिः, सापेदात्तन्निरपराधेऽपि वाह्यमानमहिषवृषभयानादौ, पागदिप्रमतपुत्रादौ च सापेदातया वधबंधादिकारणात्, ततः पुनरर्धे गते सपादविशोपका स्थिता. एवंविधा श्रावकस्य जीवदया ज्ञेयेति श्राधप्रतिक्रमणसूत्रवृत्ती ४. . प्र-त्रैवेयका देवा जिनप्रतिमां कथं न पूजयंति ? तथ ते च देवा वपुषि वस्त्रालंकाराणि वि. भर्ति न वा? न—नवग्रैवेयकेषु वापिका नैव संति, तदनावात्तत्र जलमपि नास्ति, जलानावात्कुतः Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy