SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रश्न- पूजा? इति, तथा ग्रैवेयका देवा यथाजातशरीराः स्युः, नैव वस्रालंकारान्विताः, इति जीवानिगमे. चिंता- ४. प्र–श्रथ महोपाध्यायश्रीयशोविजयगणिकृतिरियं-पूर्वप्रयोग ने गतिपरिणामे | बंधन बेद असंग ।। एतस्यां गाथायामाद्योजयपदव्याख्यायां केचिद् दृष्टांताः कथयंति, यथा-पूर्वप्रयोगो वाणस्येव, गतिपरिणामस्तुंबकस्येवेति, केचिदत्रासंगोपरि एरंडफलोमां, बंधनबेदोपर्यलांबुकोपमां वदंतीत्यत्र को निर्णयः? श्मे च दृष्टांताः कुत्र प्रतिपादिताः संतीति प्रश्ननिर्णयमाह-न-तत्वार्थ जाण्यानुसारेण ज्ञायते बंधनोछेदने एरंमफलोपमा. न चालाबुकस्येति यथात तथा चोक्तं भगवत्यंगे ससशतकस्य प्रथमोद्देशके यकर्मसुत्रं-गश्पन्नायत्ति गतिः प्रकायतेऽत्युपगम्यत इति यावत. निस्संगयाएत्ति निस्संगतया कर्ममलापगमनेन, निरंगणयाएत्ति निरागतया मोहोपगमेन, गश्परिणामे पंति गतिस्वजावतयालांबुडव्यस्येव, बंधणयणयाएत्ति कर्मबंधनबेदनेन एरंमफलस्येव, निरिंधण याएत्ति कर्मेधनविमोचनेन धूम्रस्येव, पूवपळगेणंति सकर्मतया व्यंजीकरणं गतिपरिणामत्वेन बाणस्येवेत्युक्तत्वात् ५०. प्र तथा कश्चित्साधुर्यत्रप्रपीड्यमानो घनघातिकर्मविघातेनांतकृत्केवलित्वेन सप्तहस्ततनुमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy