SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रश्न- नो मुक्तिमवाप्नोति स्कंधकशिष्यवत्, तदा तव तस्य कतिमितावगाहना भवेत् ? न - प्रवचनसारोचिंता - वचनादोपपातिकसूत्रवृत्त्यनुसारेण ज्ञायते सप्तद्स्त देहमानो यो व्रती यंत्रप्रयोगतो मुक्तिमासा दयति तस्य तत्रावगाहना द्वात्रिंशदंगुलप्रमाणा नवेन्नान्यथेति ९१. प्र - अवरयणं चंदसूराणं त्यहि यथा मूलविमानेन वीखंदनाय चंद्रसूर्यौ समागतौ स्तः, तव तारक विमानानामंतरालस्यापत्वेन कथमिहागताविति ? उ-यगवदनार्थ मूलविमानेन शशिसूरौ समागतौ तत्त्वाश्चर्यमेEra, da तारकल्पांतरालादागमनमप्यवाश्चर्येत भूतत्वेने दमप्याश्चर्यमित्यत्र के चित्तरं वदति, परं तत्तरं सम्यग्न प्रतिभाति, ततस्तन्निर्णयमाद ५३ तिहिं गणेहिं तारारूवे चलेज्जा, तं जदा विकुवमाणे वा परियारेमाणे वा वाणान वाटा संकम्ममाणे तारारूवे चलेज्जा इति स्थानांगसूत्रे, व्यस्यार्थमाह-तिहिं इत्यादि, तारकमात्रं चलेका स्वस्थानं त्यजेत्, वैक्रियं कुर्वद्या परिचारणं वा मैथुनार्थ संरंभयुक्तमित्यर्थः, स्थाना कस्मात् स्थानात्स्थानांतरं संक्रमेद् गच्छेदित्यर्थः, यहा धातकीखमादिमेरुं परिहरेदिति पथवा कश्चिन्महर्द्धिको देवश्चमरेंऽवधैक्रियादि कुरुते तन्मार्गदानार्थ चलेदिति स्थानांगवृत्तिवचनान्नास्त्यत्र विरोधः ५१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy