________________
प्रश्न- प्र-श्ह हुंडावसर्पिण्यामेकविंशतिसहस्रशरत्पमिते षष्टारके प्रायेण हस्तकविग्रहा जना घना भविमि. व्यंति, वैताब्यविलेषु च स्थास्यंति, तदा गंगासिंधू रथचक्रोपमे वहिष्यतः, तयोश्चोदकेषु मत्स्याद्या "| जंतवो घनाः प्राउज़विष्यंति, तदा च ते बिलवासिनः प्राणिनो मत्स्योपजीविनः शीतातपभयादस्तं
गतेऽर्के सति संध्यायां विलेन्यो निर्गत्य यत्र गंगोदकं तत्रागत्य जलाकालेन मत्स्यानुध्धृत्य वाबु. कायां प्रक्षिप्य स्वस्वस्थानंप्रति गमिष्यंति. पुनरवि द्वितीयदिनसंध्यायां तान मत्स्यान परिगृह्य कर ति क्लेिष्वनुपविक्ष्यंति, श्वमुपजीविनो नाविनि प्रथमार्केऽपि चैवं दीपालिकाकटपेऽप्युक्तं तत्सत्यं, परं गंगायाः दोत्रं प्रमाणांगुलत्वाद्रथचक्रोपमोदकप्रवाहो बिलेभ्यो दूरतमोऽनविष्यत्, तदा बिलस्था जना मत्स्याहरणाय तं प्रवाई कयं प्राप्नुवंति? न-गंगायाः प्रवाहस्तदा गोमूत्रकाकारो भविष्यति, ततस्तस्या जलं बिलनिटकमपि नविष्यति, तेन बिलस्थानां गमनागमनयोर्न कश्चिव्यामोह इति. ५३. ___ प्र–सामायिकं गृहीत्वा प्रतिक्रमणं कुर्वता वा कायोत्सर्गस्थितेन श्रान यदा मूषकादिकोप| रि धावन मार्जारो दृष्टस्तदासौ किं कुर्यात् ? न-सामायिके वा प्रतिक्रमणांतर्वर्तिकायोत्सर्गे स्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org