________________
प्रश्न- श्राछो मूषकाापरि पतंतं मार्जारं प्रेदय दणमपि विलंबं हित्वा त्वरितवेगेनोचाय येन तेन प्रका. रेणापि जीवरदां कुर्यात् , यदाह श्रीपार्श्वप्रनु:-कृपानदीमहातीरे । सर्वे धर्मास्तृणांकुराः ॥ इति
वचनादिति ५४. प्र-सूदमनिगोदजीवानामोघतः षट्पंचाशदधिकशतद्दयावलिकारूपमायुरुक्तमस्ति २५ तत्किं पर्याप्तकस्य वाऽपर्याप्तकस्य जीवस्योक्तमस्ति ? यदि पर्याप्तकस्य तर्हि अपर्याप्तकस्यायुः किं न्यू
नं संभाव्यते ? तच्चायुक्तं, एतच्च शास्त्रे नाभिधानात, तर्हि पर्याप्तकस्य किमधिकं संन्नाव्यते ? नसूदमनिगोदपतितजंतूनां पर्याप्तानां च जघन्यतोऽप्युत्कृष्टतोपि च कुल्लकनवग्रहणविशेषं विना अं. तर्मुहूर्त स्थितिरुक्तास्ति इति जीवाभिगमप्रज्ञापनादौ, तथा तद्वृत्तौ पर्याप्तानामंतर्मुहूर्तापेक्ष्या अपप्तिांतर्मुहूर्तस्य लघुतया नणनात् , कुल्लकन्नवग्रहणस्य कर्मविपाकबृहद्वृत्त्यादौ सर्वजीवाल्पजीवत्वेन निरूपणादेवमवसीयते यत्सूदमनिगोदानामपर्याप्तानां पपंचाशदधिकशतमितावलिकातुव्यक्षुल्लकन वग्रहणरूपं सर्वजघन्यमायुश्चोत्कर्षतः किंचिदधिकमपीति, पर्याप्तनिगोदानां तु जघन्यतोऽप्युत्कर्षतोऽ पि च सुतरामधिकमेवमवसीयत इति ५५.
प्र-निगोदशब्देनानंतजीवानामेकं शरीरमुच्यते तर्हि साधारणशब्देन किमुच्यते ? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org