________________
प्रश्न | समानमेकं धारणमंगीकरणं शरीराहारादिर्येषां ते साधारणाः, एकस्मिन् जीवे प्राहारिते सति सर्वेचिंता - ऽप्याहारितवंतः, तथैकस्मिन्नुवसिते निःश्वसिते सर्वेऽप्यवसिता निःश्वसिता वा तेन साधारणाः प्रोच्यंत इत्याचारांगप्रथम श्रुतस्कंधाध्ययनपंचमोहेशके ९६. प्र – ये मनःप्रतिचाराः सुरास्तैरान तक२६ उपादिस्थैर्मनः प्रविचारकैर्देवैर्मनः परिणामे कृते सति सौधर्मेशान देव्योऽपि तदर्थमुच्चावचानि मनांसि संप्रधारयत्य स्तिष्टंति, परं ता देवानां मनःपरिणामं कथं जानंति ? ऊर्ध्वमवघेरल्पतरविषयत्वप्ररूपदिति. - यथा दिव्यानुभावतः सुपर्वशुक्र पुलास्तासां देवीनामंगेषु रूपादितया परिणमंति तथैव तासामंगस्फुरणादिना शीघ्रतममेव तदभिलषितज्ञानमपि स्यादिति ज्ञायते, तत्वं तु तत्ववि द्यमिति ध्येयं, तथा भगवानार्य श्यामोऽपि प्रज्ञापनायामाह -तणं जे ते मणपरगा देवा ते वा सिंचा मणे समुपाइ इलामो णं राहिं सद्धिं मण परियारणं करेत्तए, तनुं णं तेहिं देवेहिं एवं मासिक समाणे खिप्पामेव तान राजे तयानं चेव समापीन तराई उच्चावयाई मलाई पहारेमाणीन चि ंति, तत्रणं ते देवा ताहिं राहिं सद्धिं मपरियारणं क रेतीत्यादि ९७. प्र - प्रष्टादशनात्रक संबंधाः कर्णिकादावुक्ताः संति, परं पुनर्द्वासप्ततिनावकाणि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org