SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चिंता - वंति तानि खधिया परिभाव्यानीत्येवं चरित्रांतर्वर्ति दृश्यते, परं तानि कथं भवतीति कथासहितं प्र साद्यं, ज-मथुरायां कुबेरसेना पणांगना, तस्याश्चैकं युगलं जातं, पुत्रस्य कुबेरदत्त इति, पुत्र्याश्च कुबेरदत्तेति नाम दत्तं. तद्युगलं च मुद्रालंकृतमंबरेणानिवेष्टयित्वा मंजूषायां प्रदिष्य यमुनाप्रवाहे प्र 29 वादितं सा मंजूषा सूर्योदये सौरीपुरं गता, तदा तत्र वहिर्द्धम्यामागतान्यामुनान्यां श्रेष्टिन्यां नि कास्य विज्यैकेन पुत्रो गृहीतः, अन्येन च पुत्री गृहीता, क्रमेण च तौ यौवनं प्राप्तौ तदा क र्मयोगात्तयोरेवान्योन्यं ताज्यां विवादो विदितः, यदुक्तं - खारोहतु गिरिशिखरं । जलधिमुध्य तुपातलं || विधिलिखितादरमालं । फलति कपालं न नूपालः || १ || यथान्यदा सारिपाशकक्रीडां कुर्वेत्या कुबेरदत्तया नर्तुर्हस्ते मुडिकां विलोक्य तं च स्वकीयं प्रातरमुपलक्ष्योत्पन्नवैराग्येण संयममंगीकृतं, क्रमेण च सा विशुधियावधिज्ञानं प्राप्ता. इतश्चैतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ मथुरायां गतः, तत्र च स कर्मवशान्निजमात्रा कुबेरसेनया सार्धं लमः, तस्याश्चापि क्रमेण पुत्रो जातः, प्रथासौ वृत्तांतस्तया कुबेरदत्तया साध्या स्वज्ञानेन ज्ञातः, तदा तथा विचारितमहो इदं तु मददसमंजसं संजातं, इति विचार्य सा तयोः प्रतिबोधदानार्थं तत्रागत्य वेश्याया गृहे वसतिं याचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy