________________
प्रश्न- स्फुटमिष्यते, अंतरंगा तु सर्वसमाना सर्वजातिषु, तत्र संस्थानमाश्रित्य श्रोत्रम्घाणरसनेंड्रियाणां
वैवापि निवृत्तिः सम्यगुपलक्ष्यते, परं स्पर्शनेंद्रियनिर्वृत्तौ बाह्यांतरंगयोर्भेदो नैव सम्यग् प्रतिन्नासते, तत्प्रसादनीयाविति. न-बाह्यनिर्वृत्तींडियस्य खगेनोपमितस्य या धारोपमा अयबपुलरूपा साभ्यंतरनिर्वृत्तिः कथ्यते, तस्याः शक्तिविशेषो यो निजकार्थबोधकस्तदेवोपकरणेंद्रियमुक्तं, तथाच तु. र्योपांगवृत्तौ-नपकरणखास्थानीयाया बाह्यनिवृत्तेर्या खगधारासमाना स्वबतरपुलसमूहात्मिका न्यंतरा निर्वृत्तिस्तस्याः शक्तिविशेष इति, तथाचारांगबृहद्वृत्तौ तु निवर्त्यत इति निर्वृत्तिः, केन निवर्तते ? कर्मणा, तत्रोत्सेधांगुलासंख्येयभागप्रमितानां शुधात्मनामात्मप्रदेशानां प्रतिनियाचक्षुरादीद्रियसंस्थानेनावस्थितानां या वृत्तिरत्यंतरा निवृत्तिस्तेष्वात्मप्रदेशेष्विंद्रियव्यपदेशनाम् यः प्रतिनिय. तसंस्थानो निर्माणनाग्ना पुलविपाकिना वर्धकिसंस्थानियेनारचितः कर्णशष्कुट्यादिविशेषोंगोपांग नाम्ना तु निष्पादित इति बाह्यनिर्वृत्तिः, तस्या एव निर्वृत्तेर्दिरूपाया येनोपकारः क्रियते तपकरणं, तचेंद्रियकार्य सत्यामपि निवृत्तावनुपहतायामपि स्वरूपाद्याकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति तदपि निर्वृत्तिवद् द्विधा, इत्येवं च प्रज्ञापनावृत्त्यनिप्रायेण स्वछतरपुलात्मिकांतरनिर्वृत्तिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org