SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रश्न- याचारांगटोकान्निप्रायेण तु केवलशुधात्मप्रदेशरूपान्यंतरनिवृत्तिरिति ज्ञेयं, २५. प्र-तथा जगव- तीसप्तमशतकाष्टमोदेशके थाहारादयो दश संशाः सर्वजीवानां कथिताः संति, तत्रैकेंद्रियजीवानाम पि दश संझाः सादादेवं दर्शितास्तद्यथा-रुकाण आहारो । संकोअणिया नएण संकुश्यं ॥ (ए१ | नियता तरुए वेढछ । रुको वलिपरिग्गहेणं ॥१॥ विपरिरंभणेणं । कुरुवगतरुणो फलंति मेहु णे॥ तह कोयनदस्स कंदो । हुंकारं मुयश् कोहेणं ॥२॥ माणे जर रुअंती। गयश्वनी फलाई मायाए ॥ लोने बिल्लपलासा । खिवंति मूले निहाणुवरि ॥३॥ रयणिए संकोन । कमलाएं होश लोगसन्नाए । नहे चश्तु मगं । चमंति रुके सुवल्लीन ॥ ॥ अत्रौघसंझास्थाने लोकसंझा, लोकसंझास्थाने चौघसंज्ञां केचिदंति तत्र को निर्णयः? तथा वृदादीनां मैथुनसंज्ञा कथं संभवति ? –मतिझानावरणकर्मदयोपशमात् शब्दार्थगोचरा सामान्यावबोधक्रियौघसंझा, तविशेषावबोधक्रिया लोकसंज्ञेति प्रवचनसारोघारवृत्ती, स्थानांगटीकान्निप्रायेण तु एवं-दर्शनोपयोगरूपौघसंझा, झानोपयोगरूपा लोकसंज्ञेति. तथा नघसंझा अव्यक्तोपयोगरूपा, वल्लीवितानारोहणादिसंझा लोकसंज्ञा स्वबंदघटितविकल्परूपा लोकोपचारिता, यथा न संत्यत्र प्रेत्यलोकाः, Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy