________________
प्रश्न- श्वानो यदाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पदवातेन गर्भः, इत्याद्याचारांगवृत्ती. तथैपिता केंद्रियाणां मैथुनसंझा कथं नवतीति मैवं वद? कथं ? वृदादीनामव्यक्तचैतन्येऽपि वक्ष्यमाणा एक
स्मिन् काले पंचोपयोगा भवंति, तर्हि मैथुनस्य का कया! यथा केषांचित्तरूणां सादादपि कामसं ए
झा दृश्यते, नक्तं च-पादाहतः प्रमदया विकसत्यशोकः । शोकं जहाति बकुलो मधुसीधुसिक्तः ॥श्रालिंगितः कुरुबकः कुरुते विकाश-मालोकितस्तिलक नत्कलितो विनाति ॥१॥ इत्यपदे शरत्नाकरे. तथानान्यैरपि तरूणां मैथुनसंझानिधीयते. यथा-मनू पुरालक्तकपादताडितो । डुमोऽपि यासां विकसत्यचेताः ॥ तदंगसंस्पर्शवशाढ्वीकृतो । विलीयते यन्न नरस्तदद्रुतं ।। १ ।। तथा शृंगारतिलकेऽपि-सुनग कुरुक्कस्त्वं नो किमालिंगनेच्छुः । किमु मुखमदिरेच्नुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघातः । प्रियमिति परिहासात्पेशलं काचिदृचे ॥ १ ॥ तथा पारदोऽपि स्फारशृंगारशोजितायाः स्त्रिया विलोकितः सन् कूपामुल्ललतीति लोकोक्तिः श्रूयते, तेन परिचाव्या अथ पंचोपयोगा यथा नराणां तथा कुरुबकतरूणां, यथा-पंचिंदिन बनलो । नरुवो वलधभावा ।। तहवि न जण पंचिं-दिनत्ति दबिंदियाभावा ॥१॥ तथा लोकप्रकाशेप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org