________________
प्रश्न- | रणन्नूपुरशृंगार - चारुलोलेदणामुखात् ॥ निर्यत्सुगंधिमदिरा - गंरुषादेष पुष्यति ॥ १ ॥ ततः चिंता - पंचायुपयोगाचव्या इति यथा मनुष्याणां - सशब्दां सुरजं मृहीं । स्वादतो दीर्घशष्कुलीं ॥ ५ति, तथात्रेति २६ प्र - केवलिनामपि युगपद् द्वावुपयोगौ न भवतस्तर्हि पंचेंद्रियाणां बद्मस्थानां वा कुरुवकेंद्रियाणां पंचोपयोगाः कथं संभवेयुः ? उ-शतवेधाभिमानवत् सर्वेष्विंद्वियेषु मनसः शीयोगो युगपत्पंचोपयोगाः प्राप्यंते, यमुक्तमाचारांंगवृत्ती - आत्मा सदेति मनसा मन इंद्रियेण | स्वार्थेन चेंद्रियमिति क्रम एष शीघ्रः ॥ योगोऽयमेव मनसः किमगम्यमस्ति । यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥ १ ॥ इति वचनात्केवलिनां त्वेकसमयोपयोगो, न चाव समयविवा - झस्थत्वात् कुरुवकस्याप्येवं कथं ? प्रवचनसारोद्यावृत्तावेकेंद्रियमपि मनःसत्तया रहितं न स्यादित्युक्तत्वात्, २७. प्र-कुरुबकाणां पंचोपयोगाः संति, वा एकेंद्रियादिषु संमूर्तिमपंचेंद्रियांतेषु दश संज्ञाः संति, तर्हि ते संज्ञिनः कथं न कथ्यंते ? उ-यत्रौघरूपा दशाप्येता अव्यक्तास्तीत्रमोहोदयेन स्युस्तेन तेषामसंज्ञिता, यथा कश्चिनो निद्रां प्राप्तो मोहाबादितचैतन्यो देहे कंरूयनादि कु रुते, तथावापि जावनीयं यथा नैकेन द्रव्यटंकेन धनवान्, न च स्वल्परूपेण रूपवानुच्यते, किंतु
B
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org