________________
प्रश्न- प्र-तथा मासंमासं पृथग्ग्रामे, एवमष्टौ मासान् विहृत्य चतुर्मासकमेकत्र कुर्वति साधवः, छ
नवकल्पविहारश्चागमे कथितः, पुनरप्यागमे ‘गामे एगराश्यं ' श्चमुक्तमित्येतत्कयं मिलति ? न-उपपातिकसूत्रवृत्त्यनुसारेण ज्ञायते ये मासं मासं पृथग्ग्रामे चतुर्मासकमेकत्र चे विहरति ते स्थविरकल्पा उच्यते, यतो 'गामे एगराश्यं नगरे पंचराश्यं' श्ययं तु पाठः प्रतिमाप्रपन्न मुनिमाश्रित्य वा जिनकल्पिकमुनिमाश्रित्य च विदितव्यो नापरेषामिति ए२. प्र-जयवीयरायम ध्ये 'इफलासिछिः' इति वाक्येन किं मुक्तिफलं मार्गितं वान्यदिति ? नु-वृंदारवृत्त्याद्यनुसारेण झायते धर्मानुष्टानाचरणनिर्विघ्नहेतऋतमिहलोकनिर्वाहकर द्रव्यादिसुखं मार्गितमिति ३.
प्र-अनंतकानां नवानां मध्ये पंचमे 'पडिवाश्या' इत्यादिवचनापंचमानंतके सिघजीवा नक्ताः, परं पंचमानंतकं परिमितं, सिघजीवास्वनादिकत्वादपरिमितास्तेन मुक्तिजीवानामनंतकं तु स्वल्पतरमेव स्यात्तेन कथं घटते? न—यदत्र पंचमेनंतके सिघजीवाः प्रतिपादितास्तथापि युक्त्या विचार्यमाणं तदिति ज्ञायते बहुत्वात्सिघजीवाश्चाष्टमे मध्यमानंतानंतके समवतरंति, तस्यातिगहन | त्वात् कथं सिघा निगोयजीवेति ' गायोक्ताः पद पदार्याः, तेषां त्रिवर्ग क्रियते, तथापि नवः |
Jain Education International
For Private & Personal use only
www.jainelibrary.org