SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चिंता ५६ प्रश्न- कत्र कृत्वा पश्चादविवेकिजनैरुपभुज्यमानः सन् ताझुकं यावत् त्रसजीवोत्पत्तिर्विनाशः स्यादेते जीवास्तु केवलज्ञानिनो गम्याः, तस्माद्योगशास्त्रोक्तमामगोरससंपृक्तं द्विदलनोजनं वर्जनीयं विवेकिन्निरिति, यत्ततः प्राणातिपातलदाणो दोषः स्यादिति. तथैव लौकिकाः गोरसं माषमध्ये तु । मुजादिषु तथैव च ॥ जुज्यमानं भवेन्नूनं । मांसतुव्यं युधिष्टिर ॥ १ ॥ श्तीतिहासपुराणे, तथा हिदलामगोरसमिश्रणे निगोदजीवाः पंचेंद्रियाश्च समुत्पद्यमाना दृश्यंते, यउक्तं संसक्तनियुक्तौ-सवेसुवि देसेसु । सवेसु चेव नहय काटेसु ॥ कुसिणेसु आम गोरस-जु. तेसु निगोषपंचिंदी ॥१॥ इति, ५०. प्र-अत्रापक्कगोरसमिश्रे द्विदले 'जुत्तेसु निगोअपंचिंदि ' श्युक्तं, तन्निगोदशब्देन शरीरं कथ्यतेऽन्यो वार्यः ? यद्योगशास्त्रतृतीयप्रकाशमध्ये प्रोक्तमस्ति यन्निगोदशब्देन शरीरमुच्यते, अतो निगोदशब्देन किमुच्यते ? जजुत्तेसु निगोयत्ति' इत्यत्र ये निगोदजीवा नत्पद्यमानाः कथिताः संति, तत्र निगोदशब्देन सूक्ष्मजीवाः कथ्यंते, तेऽपिच त्रसजीवाः, एवमर्थो गुरुपरंपरया कथ्यमानोऽस्ति, वा प्राग्पंडितैर्विहितप्रश्नग्रंथोक्तवात्. परं सा. धारणवनस्पतिवदनंतजीवालय एकशरीरनिगोद एवंविधोऽर्थः वापि दृष्टो झातो वा नास्तीति ए१. | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy