SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रश्न- भदयं, दिवसग्रहणे रात्रिग्रहणमपि समागतमेव. यथा त्रिंशद्घौर्मासः, मासार्धवासरैः पदाः, एतावहोता रात्रिहयातिकमे हादशप्रहरातिक्रांतं दध्यन्नदयं स्यात् . यदा प्रथमदिवसे सूर्योदये मेखितं तदा "| षोडशप्रहरानंतरमेव भवति, परमेतावन्माननियमो वक्तुं न शक्यते, इति पूर्वदिने संध्यायां मेलिपए | तं हादशाहरानंतरमप्यनदयं नवति, अयमर्थः—दिनदयातिकमेऽनदयं वा राबियातिकमेऽनदय मिति बोध्यं. कांजिकवटकादिशाकानां तु राजिकाप्रभृत्युत्कटऽव्यमिश्रत्वाद् वृछपरंपरया चैतदेव का. लमानं कथ्यते, न चाधिकतरमिति प्रसंगादन्यादराणि न झातानि, पुनस्तत्वं तु तत्वविदो विदंति. 10. प्र-दादशमहरातिक्रमे दध्यभयं भवति तत्सत्यं, परमक्तिनकाले दध्यादिके माषमुजादिसंयोगेऽनदयत्वं कथं कथ्यते ? किं तत्र जीवोत्पत्तिर्जायते ? यदि जायते तर्हि किं हींद्रिया वा पं. चेंद्रियाः? न-द्विदलधान्यसंयोगं प्राप्य दध्याद्यपक्कगोरसे सूदमवसनामकर्मोदयवर्तिदीडियजीवोत्पत्तिर्ज्ञायते, यमुक्तं श्रीदशवैकालिकवृत्तौ-जश् मासमुग्गमा । विदलं कचंमि गोरसे पम ॥ ता तस्स जीवुप्पत्तिं । नणंति दहिए विदिणुवरि ॥१॥ श्यं गाथा श्राविधिसूत्रवृत्तावपि दृश्यते. तथा च तत्र तिदिणुवरि ' ति पाठस्तु सम्यग्न संनाव्यते युक्तमस्ति, पात्रे द्विदला पक्कगोरसे ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy