SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रश्न- णं मानसनामसरः समस्तीति पनवणासूत्रवृत्तौ ७. प्र-कांजिकवटकादिशाकं तथा तक्रं तथा रा- | गि जिकं वा दधिप्रमुखगोरसं षोमशप्रहरानंतरमेवानदयं स्यात्, तेन षोडशप्रहारानंतरं नैव कल्पते, एवंविधान्यदराणि शास्त्रे न हि दृश्यंते, तेन षोडशप्रहरनियमो नैव संभाव्यते इति, तर्हि कथम ५४ नदयं स्यात्तच्चाह-हेमसूरिकृत् त्रिषष्टिशलाकापुरुषचरित्रवचनाद् झायते, द्वादशादिप्रहरातिक्रांतं द. ध्यन्नदयं नवति, तथा च-श्रामगोरससंपृक्तं द्विदलं पुष्पितौदनं । दध्यहाईतयातीतं । कथितानं च वर्जयेत् ॥ १॥ इति योगशास्त्रतृतीयप्रकाशे. एतव्याख्या-श्ह हि श्यं स्थिनिः, केचित्रा वा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैर्निरूपणीयाः, प्रा. गमगम्येषु हेतून, हेतुगम्येषु वागममात्रं प्ररूपयन जिनाझाविराधकः स्यादि याम गोरतसंपृक्तद्विद. लादौ न हेतुगम्यो जीवसद्भावः, किं त्वाप्तागमगम्य एव, तथहि सामगोरससंपृक्ते दिदले. यादिश ब्दात् पुष्पितोदने अहतियातीते च दनि कथिताने च ये जंतवस्ते केवलज्ञानिन्निदृष्टा श्यामगोरसमिश्रदिदलादिनोजनमपि वर्जयेदिति. अहतियातीतमित्युक्तवादिवसहयातिक्रमानंतरं दध्यभक्ष्यमेवंविधादराणि संति, तस्यार्थस्तु गुरुपरंपरया श्रुतानुसारतया चैवं कथ्यते, दिनदयातिक्रमेs Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy