________________
,
प्रश्न - कारि एवाधिकारात् ' मग्गो व्यविप्पणासो । व्यायारे विषया सहायंति इति यथासंख्यमईचिंता - त्सिद्याचार्योपाध्याय साधूनामावश्यके ऽधिकारोक्तेः एवं चाधीतस्यार्थस्याचार्या एव कथयंतीति तदनंतरं तेषामुपन्यासः. याचार्योपदेशेन चातो ज्ञायंते, यचैतत्स्तोत्रवर्णनीयो भगवान् पार्श्व श्या२३ चार्यानंतर महैतोऽभिहिताः एतत्स्तोवपाठानुभावतः परंपरया सिद्धत्वं चेत्यदनंतर सकलसदनुशनैः फलतः सिधाः प्रतिपादिता इति पंचपरमेष्टिगर्भितत्वात् श्रुतकेवलिमणितत्वाच्च नास्य स्तव - राजस्य महिमाः श्रानः, साक्षात्क्रियंते वास्य विवेकिभि के प्रभावातिशया इति ०६. प्रव कन्यायाः संयोगे मृतिमाप्नोति पुमान्, सा विषकन्या कथं जवति ? – उ-यश्लेषायुतशनिवासरे द्वितीयायां यस्या जन्म प्रजायते, तथैव शतभिषामवारयुक्तायां सप्तम्यां तिथौ यस्या जन्म तथैव कृतिकावारयुक्तायां पंचम्यां यस्या जन्म सा प्राक्कर्मदूषिता प्रोच्यते विषकन्यका, इति ह धन्याणि कुल संतीतीदानीं न स्मर्यते 59.
प्र - मानससरः कुल द्वीपे वा कस्यां दिशि वर्तते ? तथा कतिविधप्रमाणं ? उ-नदीच्यां दिशि व्यसंख्येययोजनेषु मध्ये कस्मिंश्चिद् दीपे व्यायामविष्कं गान्यामसंख्येययोजन कोटा कोटीप्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org