SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रश्न | रसात्मकत्वोपदर्शनाद्दिपनृता साधवो हि तत्तत्पावापेक्ष्या तद्वसस्पृशो जवंति, उक्तं च जगवता प्र चिंता- स्तुतस्तोत्रकारेणैव दृशवैकालिक नियुक्तौ श्रमणानां विपसमानत्वं तृतीयगाथायां तु घुरि ' चिठ्ठ ' इत्यदारयुगलेनाचार्याः, भगवत्सु तीर्थंकरेषु मोक्षं गतेषु यावत्तीर्थं पश्चादपि ते तिष्टंतीति प्राकृतलदणं चिछादेशः - कश्यावि जिणवरिंदा । पत्ता प्रयरामरं पहं दाडं || व्याय रिएहिं पवयणं । धारिक संपयं सयलं ॥ १ ॥ इति, अथवा चित् सर्वद्रव्यगुणपर्यायादेरनुयोगस्वरूपं तत्र तिष्टंतीति चित्स्थाः सूरयः : चतुर्थगाथाया स्त्वादौ तुह इत्यदारद्वयेनार्हतः तुह तुह पर्दने, तोंत्ययंति कर्म चतुष्टयं सकलजंतुसंशयराशिं चेति तुहा विहरमानजिनाः समुत्पन्नकेवलज्ञाना यतः पंचमगाथा - याः पुनरादौ ' ' इति वर्णयुग्मेन सिद्धाः, श्य गतौ, ईता गता पुनरावृत्तयो मोदमिति, ताः सिद्धाः न चान्यार्थ प्रयुक्तानामेषां पदानां परमेष्टिस्वरूपत्वमयुक्तमिति वाच्यं, 'ऐंद्रस्येव शरासनस्य दधति' इत्यादौ बीजपदानामन्यार्थ प्रयुक्तत्वेऽपि मंत्ररूपतानतिक्रमात्तत्तत्प्रभावोपलब्धेश्व. ५२ ལ Jain Education International पव च यद्यप्यतामेव मुख्यत्वं युक्तं तथाप्येतत्स्तोत्रं श्रुतकेवविरचितत्वात्सूत्रं तच्चोपाध्यायैरेवाध्यापनीयमिति न्यायादादावुपाध्याया उक्ताः; उपाध्यायपार्श्वे चाधीयमानस्य साधव एव सहाय For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy