SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रश्न- कृतवृष्टि २७ जलशोष श नुकंप २० ग्रहयुछ ३० निर्घात ३१ भंग ३५ नमज्जन ३३ तारापतन ३४ रविचंऽस्फोट ३५ गांधर्व ३६ राक्षस ३७ पिशाच ३० विस्फोटक ३॥ महावायु ४० महातप ४१ जुर्वाक्यानि ४५ इति स्वप्रप्रदीपननाम्नि ग्रंथे ५. प्र-अत्र केचित्कथयति यदुपसर्गहरस्तोत्रं महामंत्रत्वादा पंचपरमेष्टिगर्भितत्वादस्य पंचगाथात्मकस्याष्टाधिकं शतजापं यः कुर्यात्तस्यावश्यं विना वि. नश्यंतीति सत्यं, परमस्मिन्नुपसर्गहरे पंचगाथात्मके परमेष्टिनामवतारणं कुत्र प्रतिपादितं ? वा कया रीत्यावतारणं? न-श्रीजिनप्रभसूरिकृतोपसर्गहरस्तोत्रबृहद्वृत्तिवचनात् झायते यदस्योपसर्गहरस्तो त्रस्य पंचाशीत्यधिकशतादरमानस्यातुलः प्रनावो विद्यते, कथं ? सर्वविद्यामंत्राणामुपादानकारणं पंचपरमेष्टिमहामंत्रो नमस्कारः, तत्र च नमस्करणीयाः पंचपरमेष्टिनः, तेषां च नामादरपतिरेतत्स्तवसंबंधिनो गाथापंचकस्यादौ चिपनिरूपणीया दृश्यते, तथाहि प्रथमगाथायामादित 'नव' इत्यदारदयेन प्राकृतभाषया 'नव ' श्युपाध्यायाः संगृह्यते, प. दैकदेशेऽपि समुदायोपचारात्, यथा नामेति सत्यनामा, सत्येति सत्यनामा, नहित्यवधिः, मणेत्ति मनःपर्यवज्ञानमिति.द्वितीयगाथायामादौ तु 'विस' इति वर्णदयेन साधवः, विषमिव विषं स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy