SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रश्न- लसितमानसा देवाधिपाश्चापि सादात्समागत्य कथयति तर्हि देवस्य का वार्ता ! दृश्यते हि श्रीपा- | के वचरित्र-वामादेव्या तदा दृष्टाः । प्रविशंत श्मे मुखे ॥ चतुर्दशमहास्वमा-स्तीर्थकृज्जन्मसूच काः ॥ १॥ अपांद्रास्तुष्टुवुर्देवीं । तत्रैत्यचलितासनाः ॥ हृष्टाश्च कथयामासु-रिवं स्वप्नविचारणं ॥२॥ इत्यादिवचनात् ४. प्र-तीसाए महासुमिणाए वायालीसाए पावसुमिणाए श्युक्तमस्ति कल्पादौ, ते च के ? न–त्रिंशत् शुजस्वप्नास्तेन महास्वप्नाः, यथा-तीर्थकृत् १ बुछ २ हरि ३ शंख ४ ब्रह्मा ५ स्कंद ६ गणेश ७ लक्ष्मी गौरी ए नृपति १० हस्ति ११ गौ १५ वृषभ १३ चंद्रमः १४ सूर्य १५ देववि. मान १६ असुरलुवन १७ अमि १७ स्रग् १५ सहकार २० पद्मरुपलक्षितसरो २१ मृगाधिप २५ रत्नौघ २३ गिरि श्व ध्वज २५ पूर्णघट २६ पुरुष १ मांस मत्स्ययुग्म ॥ कल्पतरवः ३० ति. अथ फुःस्वप्ना यथा-भृत १ बुक्कस २ महिष ३ सर्प ४ वानर ५ कंटक ६ फुःस्थ संगीत G नीचदिज ए रदा १० कूप ११ अस्थि १२ वमन १३ तमः १४ कुस्त्री १५ चर्म १६ रक्ताश्म १७ वा. | मन १७ नदी १५ खर्जर २० श्मशान ११ करन्न खर २३ मार्जार २४ श्वान २५ कोल १६ वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy