________________
प्रश्न- शस्वमान् पश्यति तस्याः पुत्रो जिनेंद्रो वा नरेंडो जायते ? तथा चतुर्दशस्वमोपलव्धजनयित्रीत्वादचिंता
नयोर्मध्येऽन्यतरैकां पदवीमानोतीति कल्पादिषु प्रोक्तं चेत्तर्हि श्रीशांतिनायो नगवानेकस्मिन् नवे. ऽपि पदवीदयं प्राप्तस्तेन तन्मात्रा किं चतुर्दशाधिकस्वप्ना दृष्टाः ? न-श्रीशांतिनाथजनन्या न चा. धिकाः स्वप्ना दृष्टाः, किंत्वेतान् चतुर्दशस्वप्नान् प्रथमं दृष्ट्वा दाणांतरे वा पायो दितीयवारमप्येतानेव सा पश्यति, परं चक्रिसूचकस्वमेन्यः किंचित्स्पष्टतमान् पश्यति, तथा च-दिःस्वप्नदर्शनादर्ह-चक्रिजन्मसुनिश्चितं ॥ रत्नगनैव सा गन्ने । बन्नार शुनदोहदा ॥१॥ इति शत्रुजयमाहाल्येऽष्टमे सर्गे ७२. प्र-समस्ताईतां मातरश्चतुर्दशस्वप्नान गजवृषनमृगेंद्रश्रीस्रगिंउन्नगध्वजघटपद्मसरोऽर्णवस्वविमानरत्नौघामीनेतान् श्रीकल्पोक्ताननुपूर्व्या पश्यंति वानानुपूर्त्या ? न—प्रायस्ताः सर्वाहतां मा. तरः श्रीकल्पसूत्रोक्तान गजाद्यग्न्यंतान आनुपूर्व्या पश्यंति, कियत्यश्चार्हन्मातरश्चैकं स्वप्नमनानुपूर्व्यापि पश्यंति, न चाधिका निति बहुश्रुतसंप्रदायः, यथात्र ऋषनदेवमात्रा पूर्व वृषभो दृष्टो वीरजिनमावा मृगेंऽश्चेति ज्ञेयं ७३. प्र-तथार्हन्माणामग्रे यथा स्वप्नपाठकाः स्वप्नफलं कथयंति तथोल्लसि. तमानसाः केऽप्यमरा व्याहरंति न वा? न-यथा स्वमविदः फलं कययंति तथैवाहत्पित्रोरगे हर्षो
Jain Education International
For Private & Personal use only
www.jainelibrary.org