________________
प्रश्न- | त्यष्टमेऽनंतकेऽवतरणं, तर्दि सिद्धानां का वार्ता ? इति चित्ते प्रतिज्ञाति परं सर्वत्रागमे पंचमेऽनंतचिंताके सिहाचोक्ताः, न चाष्टमे तत्वं तु सीमंधरो वेत्ति ७४.
प्र— नारदं च खित्तपलियं चेत्यत्र पढ्योपमानयनायोत्सेधांगुलैरेकयोजनमाने कूपे दीर्घ५० विस्तारोंडवे उत्तरकुरुदेव कुरुयुगधार्मिकस कैरे का दिसप्ताहोराविवर्धि तैः पृथक्कृता संख्येयखनैः केशाग्रैर्निचितः क्रियते, यत्र गाथा - कुरुसग दिणा विजुल - रोमे सगवारविदिय पडखंडे || बावन्नयं सहसा । सगवई वीसलरकाणं ॥ इत्यत्र केशखं मैः किं युगलमनुष्य सत्कैर्वा किमन्यसत्कैः ? उ—देवकुरूत्तरकुरूद्रवसप्तदिनजातोरणकस्योत्सेधांगुलप्रमाणे रोम्ण सप्तशो खंडीकृते इति क्षेत्रसमासटीकायां, कालसित्तरिप्रकरणबृहत्क्षेत्रसमासवृदवृत्तिजंबूदीप प्रइतिवृत्त्यनिप्रायेण तु युगलमनु ष्य एव, तथैव लोकप्रकाशे - संपूर्य उत्तरकुरु— नृणां शिरसि मुंडिते । दिनैरेकादिसप्तां तै– रूकेशराशिनिः ॥ १ ॥ इति, रहस्यं च सीमंधरो वेत्ति ५. प्र - सिद्धमिकायामियं गायाश्याश्ञ्चजसाइ सिवे । चनद्दसलका य गए सब ।। इत्यत्रादित्ययशोनृपादयो भरतवंशजास्त्रिखंडाधिपाचतुर्दशलका निरंतरं सिद्धौ सर्वार्थसिद्ध यथाक्रमेण गताः, पत्र सर्वार्थशब्देन मध्यविमा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org