SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रश्न- नं गृह्यते किंवा पंचापीति ? न तवृत्युक्तत्वादिह सर्वार्थशब्देन पंचाप्यनुत्तरविमानानि लत्यंते, तिा. यतः संग्रहण्यां विमानपंचकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना प्रख्यातकत्वादिति ९६. । प्र-दीपालिकाकटपादावुक्तमस्ति यत्कृष्णवासुदेवो नरकासुधृत्योत्सर्पिण्यामममाख्यो द्वादश| मस्तीर्थकृतविष्यति, तथा श्रीप्रद्युम्नचरित्रे-मा विषीद परं कृष्ण । तृतीयनरकंगमी ॥ ततो निर्गत्य जावी त्वं । तीर्थेशोऽत्रैव भारते ॥ १ ॥ तथा किंचित्पागंतरमपि, प्रवचनसारोछारवृत्त्यादावप्येवं, त. हि कालमानं कथं मिलति ? यद्यधिकन्नवानंतरं भवेत्तदा दायकसम्यग्दृष्टेरधिकन्नवसंजवः स्यात् , तर्हि किं दायकसम्यक्त्ववतामप्यधिकजवभ्रमणं नवति? न-नैवेति नियमो यन्नरकादुध्धृत्याईन नविष्यति कृष्णः, किंतु पूर्वसूरिस्कृतताडपत्रस्थे प्रसर्पत्यामुत्सर्पिण्यां श्रीश्रममतंझिकहादशमाहच्चरित्रे वदयमाणाः पंचनवाः प्रोक्ताः संति, तेन तदंतरं मिलति, परं दायिकसम्यक्त्वमाश्रित्येयं व्याख्यायत्कृष्णेनावाप्तं दायिकं तत्तु निश्चयतो व्यवहारतश्च, तत्र व्यवहारतो मलापगमेन दायिक मेव, निश्चयतस्तु कृष्णस्य दायिक दयोपशमसदृशं ज्ञेयं, कथं यदि निश्चयतो मलसप्तदयं नस्मसात्कृतं भवति चेत्तर्हि नरकस्थेन तेन जगनि मिथ्यात्ववृष्कृिष्ठपदेशो बसन्नद्राय कयं कृतः? तेनात्र न Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy