________________
प्रश्न- कश्चिविरोधः, इति वृक्षसंप्रदायः, तत्वं तु सीमंधरो वेत्ति. इदानीं पंच भवाः, यमुक्तं वसुदेवहिमियं. चिंता. थे-कएहो तश्यपुढविन उवष्ठित्ता श्हेव नारहे वासे सयवारे नगरे पत्तमंडलीयगावो पवङ
पमिवज्जित्ता, तिब्बयरनामकम्मं सम्माणित्ता वेमाणियेसु नवङिय ज्वालसमो श्रममनामतिबयरो जविस्सइ, इत्यादि, तथाच हैमनेमिचरित्रे तु पागंतरं दर्शयति, यथा-नूयोऽन्यवत्त सर्व झो। मा विषीद जनार्दन ॥ त नब्धृत्य मर्त्यस्त्वं । जावी वैमानिकस्ततः ॥ १॥ च्युत्वा भाव्यत्र नरते । शतदारपुरेशितुः ॥ जितशत्रोः सुनोर्हस्वं । द्वादशो नामतोऽममः ॥२॥ इत्यादि, य. थात्रोक्तास्तददममवामिचरित्रेऽपि भवाः पंचैवोक्ताः, परं तत्र सविस्तरत्वादत्र ग्रंथयस्त्वभपायुनरपि नैव लिखिताः, इति ए. प्र-यथावधिशानिनो वा चतुर्दशपूर्वधराः सम्यक्त्वं त्यक्त्वा प्रमादादिवाहुव्यान्निगोदेष्वनंता गतास्तहन्मनःपर्यायझानिनश्चापि निगोदेऽनंताः प्राप्यंते, यागमोक्तत्वात् , त. त्सत्यं, परं तत्र ऋजुमतिझानिनो वा विपुलमतिझानिनो वा हावपि लन्यते ? न-ये च समयो. क्ताः प्रतिपातिनो मनःपर्यविनो निगोदेऽनंतास्ते च ऋजुमतयः प्राप्यंते, नेतरे. कथं ? यस्य विपु. लमतिानमुत्पद्यते तस्य नियमादिह भवे मुक्तिस्तेन, यउक्तं तत्वार्थवृत्तौ-यस्य पुनर्विपुलमते.
Jain Education International
For Private & Personal use only
www.jainelibrary.org