________________
प्रश्न- तेमीमत्तंग १ निंगा । तुमियंगा ३ जोइ ५ दीव ५ चित्तंगा ६ ॥ चित्तरसा 9 मणिग्रंगा ही । गेहागारा ए अणियरका १० ॥ १ ॥ तत्राद्याः कल्पशाखिनो विशिष्टबलवीर्यकांतिवित्रसापरि
णतसरससुगंधिवाग्मनोहास्निानाप्रकारमदिरापूर्णकोशिकैः फलैखि शोचमानास्तिष्टंति, तेभ्यस्तेषां मनुष्याणां मद्यावाप्तिनवति १. भंगांगाः पुनर्यथा-श्ह मणिकनकमयविचित्रनाजनानि दृश्यंते, तयैव विस्रसापरिणतैः स्थालकचोलादिभिर्नानाविधजाजनैः फलैरिख शोनमाना दृश्यंते, तेन्यस्तेषां जाजनानि जवंति, एवमन्यत्रापि यद्येषु प्राप्यते तत्तेभ्यस्तेषां भवतीति दृष्टव्यं ५. त्रुटितांगास्तु तचिंतितघनशषिरानबच्नेदभिन्न नाप्रकारातोयैः फलैखिोपशोन्नितास्तित ३. ज्योतिःशिखास्त रविमंडलमिव खतेजसा सर्वमवन्नासयंतो वर्तते ४. दीपशिखास्तु यथेह स्निग्धाः प्रज्वलंयः कनकमणिमय्यो दीपिका नद्योतं कुर्वाणा दृश्यंते, तदहिस्रसा परिणतविशिष्टोद्योतेन सर्वमुद्योतयंतस्तिष्टंति ५. चित्रांगास्तु विचित्रसरससुरभिपंचवर्णमाव्यमालाभिरामाः सदैवासते ६. चित्ररसास्तु श्हत्यकलमशालिदालिपक्कान्नव्यंजनादिभ्योऽप्यतीवपरिमितमाधुर्यस्वादुतादिगुणोपेतविचित्रखाद्यनोज्यवस्तुपरिपूर्णैः फलभरैर्विराजमानाः सदा तिष्टंति 3. मणिकांगास्तु विस्रसापरिणतातिविमलमहाय॑जुवनै
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org