SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रश्न- कसारस्फारकटककेयूरनू पुरादिन्निर्जूषणनिवहैः समन्वितास्तिष्टंति ७. गृहाकारास्तु विस्रसा परिणमितचिंता- प्राकारोपगूढसोपानपंक्तिविचित्रशालारतिगृहगवादगुप्तप्रकटानेकापवरककुट्टिमाद्यलंकृतविविधनवनालं. कृतास्तिष्टंति ए. अनीतिरदा यहा अनमास्तु विस्रसातिस्फुरत्प्रचुरतेजोज्योतिःसूदमसुकुमारदेवदूष्या११० नुकारिप्रचुरविचित्रवस्त्रातयुतास्तिष्टंति १०. तथा चोक्तं-खोमगल्लयवा-वुयपाणिसुअपट्टमाई या ॥ जं च बार बहु-विहार वलंगमा पमाणंति ॥ १ ॥ एयारिसेसु भोग-मेसु लुंजंति जब मिहुणा ॥ सवंगसुंदराई । बुढीनेहाणुरागाई॥२॥ न य पलिवा न निचा । न य खुज्जा नेव वामणा पंगु ॥ न य मया बहिरंधा । न किया नेव दालिदा ॥३॥ इति कल्पवृदोद्भवं सुखं ते टुंजते, तथापेबाः सरलस्वनावाप्तत्रोत्पन्ना व्याघादयोऽपि तिर्यचो मांसाहारविवर्जिताः, तथा पाणिग्रहणयागनृत्यदेवपूजाव्यवसायशकटादिप्रवहणदंशमशकमकुणरजःकंटकार्तिकदमयोऽपि न विद्यते तत्र, इत्युक्तं षट्पंचाशदंतरद्वीपमनुष्याणां सुख स्वरूपं, ए. तेभ्यश्च पंचसु हैमवतेषु ऐरण्यवतेषु च मनुष्याणामुबानबलवीर्यादिकं कल्पफलानामास्वादो जुमिमाधुर्यमित्येवमादिका नावा पर्यायाधिकृत्यानंतगुणा दृष्टव्याः, एवं हरिवर्षरम्यकेषु पूर्वेन्योऽप्यनंत Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy