________________
चिंता
प्रश्न- गुणाः, तेन्योऽपि देवकुरूत्तरकुरुष्विति, हैमवतादिक्षेत्रमनुष्याणां देहायुर्मानादि यथा-गाऊप्रमुः ।
चा पसिन-वमानणो वऊरिसणसंघयणा ।। हेमवए एवए । अहमिदनरा मिहुणवासी ॥१॥
चउसठ्ठीपिठकरम-याण माणुयाण तेसिमाहारो ॥ नत्तस्स य चनबस्स य । गुणसीदिणवच्चपा११०
लणया ॥॥ हरिवासरम्मएसु । थानुपमाणसरीरमुस्सहो । पलिवमाणि उन्निध। उन्नियः कोसोसिया जणिया ॥३॥ बस्स य थाहारो । चनसहिदिणाण वच्चपालणया ॥ पिठ्ठकरंडाण सयं । अठावीसं मुणेशवं ॥ ४ ॥ दोसुवि कुरुसु माया । तिपलपरमानणो तिकोसुच्चा । पिठ्ठ. करंडसया। दोउप्पन्नाई माणुयाणं ॥५॥ समसुसमाणुभावा । पाणुहवमाणाण वोच्चगोवणया । अनणापन्नदिणाई। अमनत्तस्स आहारो ॥ ६ ॥ तत्रैकोनपंचाशदिनप्रतिपालना चैवं
सप्तोत्तानशया वहंति दिवसान वांगुष्टकाहारतः । को रिखंति पदैस्ततः कलगरो यांति स्खलं. तस्ततः ॥ स्थैर्य प्राप्य ततः कलागणभृतस्तूर्ण च नोगोफताः । सप्ताहेन ततो भवंति सुदृगादानेऽ. पि योग्यास्ततः ॥ १॥ व्याख्या-सप्तदिनानि जन्मदिवसादिकान यावउत्तानशयाः संतः स्वांगुष्टं लिहंति, द्वितीयसप्तके पृथिव्यां रिखंति, ततस्तृतीये सप्तके कलगिरी व्यक्तवाचो नवंति, चतुर्थे सप्त
Jain Education International
For Private & Personal use only
www.jainelibrary.org