________________
प्रश्न- के स्खलत्या चलंति, ततः पंचमे सप्तके स्थिरैः पादै-ति, ततः षष्टे सप्तके कलागणभृतो अवंति, र सप्तमे सप्तके तारुण्येन स्त्रीलोगोफताः केचिच्च सुदृगादानेवि सम्यक्त्वग्रहणेवि योग्या नवंति, इ
दं चावस्थाकालमानं सुषमसुषमादौ ज्ञेयमिति जंबूद्दीपप्रज्ञप्तिवृत्ती. एवं नरतैरवतेष्वपि सुषमसुषमायां देवोत्तरकुरुवत् , सुषमायां रम्यकहविर्षवत् , सुषमषमायां हैमवतैरण्यवच्च नराः सुखं भुंजते. विशेषार्थिनिस्तंमुलवेयालीयवृत्तिजीवानिगमवृत्त्यादयो विलोक्या इति ४.
प्र-मृतयुगलिकशरीराणि स्वयमेव विनश्यति वा व्यंतरादिदेवा जलधौ दिपंनि? नु-य. थारण्यकपशूनां निसर्गतो मृतानां किमप्यवयवादिकं नोपलान्यते तथा तेषां युगलिकानामपीति संजावना, शति प्रश्नोत्तररत्नाकरे, तथा—पुरा हि मृतमिथुन-शरीराणि महाखगाः ॥ नीमकाष्टमिवोत्पाट्य । सद्यश्चिदिपुरंबुधौ ॥१॥ इति हैमकृतऋषनचरित्रवचनान्महाखगास्तदासन्नवनस्थिता नारंमाद्याः पदियो जगत्स्वावतो युगलिकशरीराणि अंबुधौ दिपंति. अत्रांबुधेरुपलदणत्वाऊंगाप्रभृतिनदीष्वपीति ज्ञेयं, तहदन्यतापीति संगाव्यते ४७.
प्र-अवधिज्ञानस्य मनःपर्यवज्ञानस्य चोत्कृष्टतः स्थितिः षट्षष्टिवायो देशोना पूर्वकोटी चा
Jain Education International
For Private & Personal use only
www.jainelibrary.org