________________
प्रश्न- नुक्रमेणानिहिता, परं योनियोलध्वी दाणात्मिका प्रत्येकं स्थितिरुक्ता, सा च कयं परिभाव्यते ? | । न-अवधिज्ञानस्य तावज्जघन्या स्थितिः समयात्मिका चैवं भाव्यते-यदा विभंगकझानी। स
म्यक्त्वं प्रतिपद्यते ॥ तदा विनंगसमये । तस्मिन्नेवावधिर्भवेत् ॥ १ ॥ दणे द्वितीये तद्ज्ञानं । चे. १५१ त्येतन्मरणादिना ॥ तदा जघन्या विज्ञेया-वधिज्ञानस्थितिर्बुधैः ॥२॥ संयतस्यप्रमत्तत्वे । वर्त
मानस्य कस्यचित् ॥ मनोझानं समुत्पद्य । द्वितीयसमये च्युतः॥ ३ ॥ एवं मनःपर्यवस्य स्थितिलध्वी दाणात्मिकेति लोकप्रकाशे तृतीयसर्गे ४७. ___ -केचिदंति महाविदेहेषु कदापि तीर्थकराणां विरहो न भवति, तेनैकैकश्च तीर्यकरो यस्मिन् दणे शिवमेति तस्मिन् समयेऽन्यस्य तीर्थकरस्य केवलं पानवतीति बुध्यैकस्य सीमंधरादि कस्य स्थानेकेचिढाव्यत्वे केचित्कुमारत्वे केचिद्युवराज्ये केचिच्च दीदायामित्येकैकपूर्वलदायुर्होनतया जिना श्रशीतिर्भवतीत्युक्तिः श्रूयते, तद्ग्रंथांतरस्ति न वा ? विदेहविजयेषु विहरत्सु केवलि जिनेषु अन्यजिनानां जन्मादि स्यात् किंवा तन्मोदगमनानंतरमिति, न—एकस्मिंस्तीर्थकरस्य स्थाने पूर्वोक्ता अशीतिर्नवेयुरिति कटुकमतगणायिणा केनचित्पंडितंमन्येन खमतिविकल्पतया र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org