SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रश्न| चिते प्रश्नोत्तरवालावबोधे लिखितमस्ति तदयुक्तमागमेऽनन्निहितत्वात् , ततो महाविदेहविजयेषु वि. ति चरत्सु केवलिषु जिनेषु उद्मस्थेषु वा अन्येषां जिनानां जन्मादिर्न स्यादिति ज्ञेयं, तथा कदाचना सामान्यतस्तीर्थकरसत्तया विरहितं च तन्न नवतीति ध्येयं, अबार्थे प्रश्नसमुच्चये वा प्रश्नोत्तररत्नाकरे १२ विलोकनीयं धीधनैरिति ५०.. प्र-नत्कर्षतो महाविदेहेषु पंचसु षष्टेरधिकैकशतमाना जिना विहरमाणाश्चानवन. तथा सं. प्रति सीमंधरादयो विंशतिजिना विचरंति, नन्वत्र कदापि तेन्योऽपि न्यूना जिना भवेयुन वा ? न–यथोत्कृष्टकाले सप्तत्यधिकशतजिनास्तथा च सांप्रतं विंशतिजिनाः संति, तहत्कस्मिंश्चित्काले महाविदेहेषु दश तीर्थकरा नवंतीत्याचारांगबृहद्वृत्तौ प्रवचनसारोछारवृत्तौ चेति ५१. प्र-ऽव्यतोऽवधिज्ञानी सर्वाणि रूपिद्रव्याणि पश्यति, क्षेत्रतोऽवधिज्ञानी अलोके लोकमात्राणि खंडान्यसंख्यशः पश्येत्, कालतश्चासंख्योत्सर्पिण्यवसर्पिण्यः, नावतोऽनंतान पर्यवानित्यत्रावधेः दोतकालयोर्विषयस्य नियमो मिथो वृघिमाश्रित्य कथं परिनाव्यते? न–अथावकेविषययो-नियमः क्षेत्रकालयोः॥ मिथो विभाव्यते वृद्धि-माश्रित्य श्रुतवः | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy