SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रश्न- | र्णितः ।। १ ।। अंगुलस्यासंख्यभागं । क्षेत्रतो यो निरीक्षते ॥ यावव्यसंख्येयजागं । कालतः स चिंतानिरीक्षते ॥ २ ॥ प्रमाण गुलमत्राहुः । केचित्त्राधिकारतः । अवधेरधिकाराच्च । केचनातोनूयांगुलं ॥ ३ ॥ यश्चांगुलस्य संख्येयं । दोत्रतो नागमीक्षते || व्यावव्या व्यपि संख्येयं । कालतोंशं स १२३ | वीक्षते || ४ || संपूर्णमंगुलं यस्तु । क्षेत्रतो वीदाते जनः ॥ पश्येदावलिकांतः स । कालतोऽवधिचक्रुषा ॥ ५ ॥ पश्यन्नावलिकां पश्येदंगुलानां पृथक्त्वकं ॥ दोत्रतो हस्तदर्शी च । मुहूर्ततिः प्र पश्यति || ६ || कालतो निन्नदिनदृ-गव्यूतं दक्षेत्रमीक्षते ॥ योजनदोत्रदर्शी च । नवेद्दिनपृयत्वग् ॥ 9 ॥ कालतो निन्नपदोदी | पंचविंशतियोजनीं । दोलतो वेत्ति जरत-दर्शी पदमनूनकं ॥ ८ ॥ जानाति जंबूदीपं च । कालतोऽधिकमासवित् ॥ कालतो वर्षवेदी स्यात् । दोत्रतो नरखोकवित || ९ || रुचकद्दीपदर्शी च । पश्येद्दर्षपृष्यत्त्वकं ॥ संख्येयकालदर्शी च । संख्येयान् दीपवारधीन् ॥ १० ॥ Jain Education International सामान्यतोऽल प्रोक्तोऽपि । कालः संख्येयसंज्ञकः ॥ विज्ञेयः परतो वर्ष – सहस्रादिह धीधनैः ॥ ११ ॥ व्पसंख्यकालविषये ऽवधौ च होपवार्धयः || भजनीया असंख्येयाः । संख्येया यपि कु For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy