________________
चिंता १४
प्रश्न- त्रचित् ॥ १२ ॥ विज्ञेया जना चैवं । महांतो दीपवार्धयः ॥ संख्येया एव किंचैको-ऽप्येकदे. ! शोऽपि संनवेत् ॥ १३ ॥ तत्र स्वयंभूरमण-तिरश्चोऽसंख्यकालिके ॥ अवधौ विषयस्तस्यां-नोधेः स्यादेकदेशतः ॥ १४ ॥ योजनोपेदयासंख्य-मेव दोत्रं भवेदिह ॥ असंख्यकालविषयेऽवधाविति तु नाव्यतां ॥ १५ ॥ कालवृधौ द्रव्यन्नाव-दोत्रवृधिरसंशयं ॥ देववृधौ तु कालस्य । नज ना क्षेत्रसौदम्यतः ॥ १६ ॥ द्रव्यपर्याययोवृछिवश्यं क्षेत्रवृधितः ॥ यत शेषो विशेषश्च । ज्ञेय यावश्यकादितः॥ १७॥ इत्यादि लोकप्रकाशतृतीयसर्ग. ५२. प्र-विंशतिस्थानकाराधनादिकं त. पः कुर्वाणस्य कायोत्सर्गे यथोक्तगुणसमुद्भूते पदे पदे क्रियमाणे तत्र चंदेसु निम्म लयरा' त्यंत वा किमंत्यं पदं यावमणनीयमिति, तथा प्राचातिकप्रतिक्रमणे 'कुसुमिण सुमिणेत्यादितो वोसिरामीत्यंत ' कथयित्वा प्रथमं कायोत्सर्ग कुर्वति, तत्र किं शतोवासमानो हि कायोत्सर्गो वा. न्यथा प्रकारेण ? न-विंशतिस्थानकादिके तपसि तु सागरवरगंजीरेत्यावत् सप्तविंशतिपदरूपं च. तुर्विंशतिस्तवं कायोत्सर्गे ध्यायेदिति वृघसंप्रदायः. तथा रात्रिप्रतिक्रमणे कुस्वनःस्वप्नयोरनिष्टसूच. कवनस्य च प्रतिघाताय कायोत्सर्गे श्वासोच्वासप्रमाणं श्राविधिसूत्रवृत्त्युक्तप्रकारेण नावनीयं, त.
Jain Education International
For Private & Personal use only
www.jainelibrary.org