SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रश्न- था च तद्ग्रंथः-पडिकमियत्ति रात्रिप्रतिक्रमणं करोति, वा यो न प्रतिक्रामति तेनापि रागादिमचिंता यकुवनप्रवेषादिमयःस्वप्नयोरनिष्टसूचकताहक्स्वमस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलंगेऽष्टोत्तरशतोन्वासमानोऽन्यथा तु शतोवासमानः कायोत्सर्गः कार्यः, यउक्तं व्यवहाराष्ये-पाणिवह १ मुसावाए । अदत्त ३ मेहुण । परिगहे ५ सुमिणा ॥ सयमेगं तु याणं । ऊसासा पमिविनाहि ॥१॥ महचयामाका । सिलोगे पंचवीसई ।। इजिविपत्तियासे । सत्तावीससिलो ज॥२॥ प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च मैथुने तु कृते द्वितीयगायोत्तरार्धेडटोत्तरशतोवासकायोत्सर्गस्योक्तत्वात्कारितेऽनुमोदिते च शतमेकमन्यूनमुब्वासानां दापयेत्, पंचविंशत्युन्नवासप्रमाणं चतुर्विशतिस्तवं चतुरो वारान ध्यायेदिति नावः. अथवा महावतानि दशकालिकश्रुत्तबहानि कायोत्सर्गे ध्यायेत् , तेषामपि प्रायः पंचविंशतिश्लोकमानत्वात् , यद्दा यान स्वाध्यायतान पंचविंशतिश्लोकान् ध्यायेदिति तद्वृत्ती. आद्यपंचाशकवृत्तावपि जातु मोहोदयात् कुवने स्त्रीसेवादिरूपे तत्कालमुबायेर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोश्वासप्रमाणः कायोत्सर्गः कार्यः, इ|ति कायोत्सर्गे कृतेऽपि प्रतित्र मणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते, Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy