SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रश्न- जातु दिवापि निद्रायां कुस्वप्नाापालंभे एवं कायोत्सर्गः कर्तव्यो विभाव्यते इति, तथा च प्रश्नोत्तः | चिंता रसमुच्चये तु भट्टारकश्रीहीरविजयसूरयः-अत्रोत्तरः सामान्येन ‘चंदेसु निम्मलयरा' इति यावत् करोति. यदा पुनः स्वप्ने तुर्यव्रतातिचारो जातो नवति तदा नमस्कारमेकमधिकं चिंतयतीति ५३. प्र–सांवत्सरिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशलोकोद्योतकरान कथयित्वा तत्प्रांते चैको न. मस्कारो गण्यते, पश्चात्पारणीयः कायोत्सर्ग श्यात्मगणे दृश्यते, कश्चिच्च प्रांते नमस्कारं न ब्रूते, तेनात्र किं प्रमाणं? पाक्षिकचातुर्मासिकपतिक्रमणयोर्दादशो विंशतिश्च लोकोद्योतकरकथनानंतरं नमस्कारो नैव पठ्यते, तत्कथं ? न-प्रतिक्रमणगर्नहेती सांवत्सरिकप्रतिक्रमणे चत्वारिंशलोको द्योतकराणामंते एको नमस्कारो वक्तव्य इत्युक्तमस्ति, केन हेतुना ? यउक्तं प्रवचनसारोकारवृत्तीसांवत्सरिकप्रतिक्रमणेऽष्टाधिकसहस्रोब्वासप्रमितः कायोत्सर्गः कर्तव्यः, ____ तन्वासपरिपूरणाय पंचविंशतिपदरूपं लोकोद्योतकरं चत्वारिंशत्संख्यमेकनमस्कारसहितं कायोत्सर्ग बुधाः कथयंति, अयमर्थः-चत्वारिंशत्संख्यप्नैः पंचविंशतिन्निः पदैरेकसहस्रोलवासाः | स्युः, तपर्यष्टविश्रामकरूपनमस्कारैककथनेनाष्टावुनवासा नवंति, तेन हेतुनेति. पादिकप्रतिक्रमणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy