________________
चिंता
प्रश्न- तु त्रिशतोत्वासमानत्वात्तथा चातुर्मासिकेऽपि पंचशतोत्वासमानकायोत्सर्गत्वान्नमस्कार विनाप्यु च्वासा मिलंति, तदत्र नैव वक्तव्य इति ५४.
प्र-ग्रंथिसहितप्रत्याख्यानपालनेऽष्टाविंशत्युपवासफलमुपजायते तत्कथं ? न-ग्रंथिसहितप्र१७
त्याख्यानं महते फलाय नवति, यउक्तं जे निच्चमप्पमत्ता । गंठिं बंधति गंठिसहिअस्स ॥ सग्गापवग्गसुखं । तेहिं निवळं सगंतिमि ॥ १ ॥ जणिकण नमुक्कारं । निचं विस्सरणवङियं धन्ना
॥ पारंति गंठिसहिअं । गंति सह कम्मगंगिहिं ॥२॥श्य कुणए अभासं । सिवपुरस्सेबसि ज. | मग्गं ॥ अणसणसरिसं पुणं । वयंति एयरस समयन्नु ॥ ३ ॥ रात्रिचतुर्विधाहारस्थानोपवेशनपूर्वकं तांबूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रंथिसहितप्रत्याख्यानपालनेनैकवारगोजिनः प्र. तिमासमेकोनत्रिंशउपवासाः, तथा द्विवारनोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृक्षाः. जोजनतांबूलजलव्यापारणादौ हि प्रत्यहं घटीयदयसंगवे मासे एकोनविंशत, घटीचतुष्टयचतुष्टयसंभवे त्वष्टाविंशतिरुपवासाः स्युः, नक्तं हि पद्मचरित्रे-भुंजश् अणंतरेणं । दुन्निन वेलान जा तिनगेणं । सो पावर नववासा । अठावीसं तु मासेणं ॥ १॥ श्कंपि अ मुहुत्तं । परिवार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org