SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रश्न- | जो चविदाहारं ॥ मासेण तस्स जाय । नववासफलं तु सुरखोए || २ || दसव रिससहस्साजं । चिंता- गुंजइ जो देवया भत्तो || पलिवमकोडी पुण | दोइ विजिणवरतवेणं ॥ ३ ॥ एवं मु| वाट्टमाइए ॥ जा कुणइ जहाथामं । तस्स फलं तास्सिं जणां ॥ ४ ॥ १२० एवं युक्त्या ग्रंथिसहितप्रत्याख्यानफलमप्यनंतरोदितं भाव्यमिति, ९९. प्र - देवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ९ चैतान्येवं विधान प्रतिक्रमणानि कस्मिन् काले कर्तव्यानि ? उ- एषां कालस्तू सर्गेणैवमुक्त - निवुड्डे बिंबे । सुतं करूंति गीया ॥ श्य वयापमाणेणं । देवसिध्यावस्सए कालो ॥ १ ॥ श्राहविधिवृतावपि रात्रिकं चैवं - व्यावस्सयस्स समए । निद्दामुद्दवयंति व्यायस्या || तद् तं कुति जह दस - डिलेहापांतरं सूरो ॥ १ ॥ अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्धरात्रं यावत्, योगशास्त्रवृत्तौ तु म ध्याह्लादार न्यार्धरात्रं यावदित्युक्तं, रात्रिकमर्धरात्रादारन्य मध्याह्नं यावद्वक्तं यपि च-नग्धामा पो रिसिं जा । राज्यमावस्सयस्स चुन्नीए || ववदाराद्विप्पाया । जति पुण जाव पुरिमनुं ।। १ ।। 5ति ९६. प्र – यदि पूर्वधरः क्षपक श्रेणिं प्रतिपद्यते तदा धर्मध्यानोपगतो वा शुक्लध्यानोपगतः स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy