SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चिंता प्रश्न- न् ? -दपकश्रेणिं प्रतिपन्नो मनुष्यो वर्षाष्टकोपविर्ती अविरतादीनामन्यतमोऽयंतशुष्परिणाम नत्तमसंहननस्तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि, केचन च धर्मध्यानोपगत इति कर्मग्रंयलघु| वृत्ती, तथा विशेषावश्यकवृत्तौ तु पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरता १२० | दयो धर्मध्यानोपगता इति निर्णयो दृश्यते ५७. ___-जिनपूजावसरे श्रूयते चागमे दीरोदकमतिविशिष्टं धौतवस्त्रं श्वेतमेव कार्य, तर्हि श्रूयते कुमारपालनृपेण बिंबेरापुरात्सप्तशतशालपतीन् स्वपत्तने समाकार्य तत्कृतानि नव्यपट्टोलकाव्यापारितधौतिकानि विशिष्टवर्णयुक्तानि परिधाय स्वयं जिनपूजां चके, एतत्कथमिति, तथाईपूजनसमये शुभाशुभफलदा का च दिक् ? न-निशीथायनुसारेण पुंसां वस्त्रयं स्त्रीणां च वस्त्रत्रयं विना पू जा न कल्पते, मुख्यवृत्त्या तु श्वेतमेव धार्य, उदायननृपराझोपनावत्या अपि धौतांशुकं श्वेतमेव कथितं, तथैव श्रादिनकृत्येव सेवबनिअंसणत्ति' दीरोदकांशुकाद्यनावे हि अकूलादिधौतिक कार्य, तथा चाह हरिभद्रसूरिः पूजाषोडशके नवमे सितशुव्रवस्त्रेणेति, तवृत्तिर्यथा-विकसितशुगवस्त्रेण च, शुजमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति. जिनपूजन- | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy