SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रश्न-| काले पूर्वदिल्सन्मुख उत्तरदिक्सन्मुखो वा स्थित्वा पूज्यपूजां विदध्यादिति श्रीनमास्वातिवाचककृ | चिंता- तपूजाप्रकरणे प्रोक्तमस्ति, यथा स्नानं पूर्वमुखीय । प्रतीच्यां दंतधावनं ॥ नदीच्यां श्वेतवस्त्राणि । पूजां पूर्वोत्तरामुखी ॥१॥ १३० | गृहे प्रविशतां वाम-भागे शल्यविवर्जिते ॥ देवतावसरं कुर्यात । सार्धहस्तो_मिके ॥२॥ नीचैमिस्थितं कुर्या-देवतावसरं यदि ।। नीचर्नीचैस्ततो वंश-संततिश्च सदा नवेत् ॥ ३ ॥ पू. जकः स्याद्यथा पूर्व । नत्तरस्यां च संमुखः ।। दक्षिणस्या दिशो वर्ज। विदिग्वर्जनमेव हि ॥४॥ पश्चिमानिमुखं कुर्यात् । पूजां जैनें मूर्तये ॥ चतुर्थसंततिबेदो । दक्षिणस्यामसंततिः ॥ ५॥ प्रा. मेय्यां तु यदा पूजा । धनहानिर्दिने दिने॥ वायव्यां संततिर्नैव । नै हत्यां च कुलदयः ॥ ६॥ ऐशान्यां कुर्वतां पूजां । संस्थिति व जायते ॥ अंहिजान्वंसमूर्ध्नि च । पूजां कुर्याद्यथाक्रमं ॥७॥ श्रीचंदनं विना नैव । पूजा कार्या कदाचन ॥ नाले कंठे हृदंभोजो-दरे तिलककारणं ॥ ७॥ नवन्निस्तिलकैः पूजा । करणीया निरंतरं ॥ प्रचाते प्रथमं वासैः । कार्या पूजा विचदणैः ॥ ७ ॥ मध्याह्ने कुसुमैः पूजा । संध्यायां धूपदीपकैः । वामांगे धूपदाहः स्या-दग्रपूजा तु सन्मुखं ॥१०॥ | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy