________________
चिंता
प्रश्न- अर्हतो दक्षिणे नागे । दीपस्य विनिवेशनं ॥ ध्यानं तु दक्षिणे जागे । चैत्यानां वंदनं तया ॥
॥ ११ ॥ हस्तात्प्रस्खलितं दिती निपतितं लमं वचित्पादयो-य॑न्मूोर्ध्वगतं धृतं कुवसनै नेरधो यध्धृतं ॥ स्पृष्टं जुष्टजनैर्घनैरनिहतं यदूषितं कीटकै-स्त्याज्यं तत्कुसुमं दलं फलमयो नक्तैर्जिनप्रीतये ॥ १५ ॥ नैकपुष्पं विधा कुर्या-न्न बिंद्यात्कलिकामपि ॥ चंपकोत्पलनेदेन । भवेद्दोषो वि. शेषतः ॥ १३ ॥ गंधधूपादतैः स्रग्भिः । प्रदीपैर्बलिवारिन्निः ॥ प्रधानैश्च फलैः पूजा । विवेया श्री. जिनेशितुः ॥ १४ ॥ शांती श्वेतं तथा पीतं । लाने श्याम पराजये । मंगलार्थ तथा रक्तं । पंचवर्ण च सिद्धये ॥ १५ ॥ पंचामृतं तथा शांतौ । दीपः स्यात्सवृतैर्गुमैः ॥ वह्नौ लवणनिःक्षेपः । शांत्यै तुष्टयै प्रशस्यते ॥ १६ ॥ खंडिते संधिते बन्ने । रक्ते रौजे च वाससि ॥ दानपूजातपोहोमसंध्यादि निष्फलं नवेत् ॥१७॥ पद्मासनसमासीनो । नाशाग्रन्यस्तलोचनः ॥ मौनी वस्त्रावृतास्योऽयं । पूजां कुर्याजिनेशितुः ॥ १७ ॥ इत्यादि ज्ञेयं ५७.
प्र-समवसरणादिके प्रनोरग्रे सुरांगनाभिर्यथा नृत्यं कृतमस्ति तथाद्यतनकाले जिनप्रतिमा| याः पुरतः स्त्रियो नृत्यंति न वा ? न-द्रव्यक्षेत्रकालं विचार्याद्यतनकालेऽपि जिनगृहे प्रभोरग्रे श्रा- |
Jain Education International
For Private & Personal use only
www.jainelibrary.org