SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चिंता प्रश्न- विकापि गीतनृत्यादिकं करोति, मुख्यवृत्त्या तु स्वगृहचैत्ये करणीयमिति, यथा नदायननृपपट्टराझी प्रनावती, यथा-पजावई न्हाया कयकोनअमंगला सुकिल्लवासपरिहिया जाव अठमीचनबसीसु यजत्तिपराएण सयमेव रानं नट्टोवयारं करेश, रायावि तयाणुवित्तीए वाएत्ति निशीयचूर्णी एए. प्र—उत्कृष्टं मिथ्यात्वस्यांतरं दिषट्षष्टिरभ्यधिकपयोधयोऽनिहितं, सम्यक्त्वस्य स्थितिरधिकषट्षष्टिः सागराणीत्युक्तमस्ति, तेनोत्कृष्टं मिथ्यात्वस्यांतरं कयं संनवति ? न-मिथ्यात्वस्योत्कृष्टमंतरं विषदृषष्टिः पयोधयोऽधिकं तडावना त्वियं-यथा कश्चित्सम्यत्वस्य गरीयसी स्थितिमन भय ततोंतर्मः हूर्त मिश्रगुणस्थानके स्थित्वा ततः पुनः षट्षष्टिसागरमितां सम्यक्त्वस्योत्कृष्टस्थितिं परिलमाप्य मिथ्यात्वं याति तदा यथोक्तं मानं जवतीति ज्ञेयं, ६०. प्र-तथा चेटकमहाराजत्य सप्तांगजाः श्रूयंते, तन्मध्यात् श्रेणिकेन यदा चिल्लणा हृता, तदा सुज्येष्टाचिलणे हे कुमार्यावास्तां, तेन शेषाश्च कन्यकाः कुत्र परिणायिता आसन? उ श्रेणिकेन यदा चिलणा हता, ततः प्राक पंच कन्यकाः परिणायिता आसन् , हे च कुमार्यावास्तां, तथा चोक्तं-पुत्रिकाः सप्त तस्यासन । प्रभावती १ मृ गावती २॥ पद्मावती ३ शिवा । ज्येष्टा ५ । सुज्येष्टा ६ चिल्लणेति च ॥ १॥ प्रत्नावती वीत Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy